SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 148 ६७१ गोष्टि (गोष्ट) संघाते । १ जिघट्टिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिघट्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहिं महि | ३ जिघट्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिघट्टिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अजिघट्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ जिघट्टिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिघट्टिषाञ्चक्रे जिघट्टिषामास । ७ जिघट्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिघट्टिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिघट्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघट्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ६७२ लोष्टि (लोष्ट) संघाते । १ लुलोष्टिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लुलोष्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोष्टिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ लुलोष्टिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोष्टिषाम्बभूव लुलोष्टिषामास । ७ लुलोष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलोष्टिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोष्टिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग ६७३ वेष्टि (वेष्ट) वेष्टने । १ विवेष्टिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विवेष्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ विवेष्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवेष्टिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविवेष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ विवेष्टिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवेष्टिषाञ्चक्रे विवेष्टिषाम्बभूव । ७ विवेष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि अट्टिटिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अट्टिटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अट्टिटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलोष्टिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ आट्टिटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अलुलोष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ आट्टिटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ष्वहि ष्महि । १० अलुलोष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International महि । ८ विवेष्टिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवेष्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवेष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७४ अट्टि (अटू) हिंसातिक्रमयोः । १ २ ३ षे षावहि ६ अट्टिटिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, अट्टिटिषाञ्चक्रे अट्टिटिषाम्बभूव । ७ अट्टिटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अट्टिटिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । अट्टिटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ ष्ये १० आट्टिटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy