SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६७५ एठि (एठ्) विबाधायाम् । १ एटिठिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ एटिठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ एटिठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहै। ४ ऐटिठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ऐटिठिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि वहि ष्महि । ६ एटिठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, एटिठिषाञ्चक्रे एटिठिषामास । ७ एटिठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ एटिठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ एटिठिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐटिठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७६ हेठि (हेट्) विबाधायाम् । १ जेहेठिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जेहेठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहेठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ६७७ मठुङ् (मण्ठ्) शोके । १ २ मिमण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मिमण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अजेहेठिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अजेहेठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ जेहेठिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जेहेठिषाम्बभूव जेहेठियामास । ७ जेहेठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जेहेठिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहेठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सर्वत्र जेहेस्थाने जिहि इति शुद्धम् । 149 ४ अमिमण्ठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ मिमण्ठिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमण्ठिषाञ्चक्रे मिमण्ठिषाम्बभूव । ७ मिमण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमण्ठिषिता " रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ मिमण्ठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ६७८ कठुङ् (कण्ठ्) शोके । २ १ चिकण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिकण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चिकण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ३ ४ अचिकण्ठिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिकण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकण्ठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकण्ठिषाञ्चक्रे चिकण्ठिषामास । ७ चिकण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकण्ठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy