SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 150 ६७९ मुठुङ् (मुण्ठ्) पलायने । १ मुमुण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मुमुण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मुमुण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अमुमुण्ठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमुमुण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मुमुण्ठिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृम, मुमुठिषाम्बभूव मुमुण्ठिषामास । ७ मुमुण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मुमुण्ठिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमुमुष्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८० वठुङ् (वण्ठ्) एकचर्यायां । १ विवण्ठिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ६ विवण्ठिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवण्ठिषाञ्चक्रे विवण्ठिषाम्बभूव । ७ विवण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवण्ठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अविवण्ठिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ ५ अविवण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Jain Education International ६८१ अठुङ् (अण्ठ्) गतौ । १ २ अण्टिठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अण्टिठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अण्टिषिताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आण्टिठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आण्टिठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अण्टिठिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, अण्टिठिषाञ्चक्रे अण्टिठिषाम्बभूव । ७ अण्टिठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य हि महि । ८ अण्टिठिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अण्टिठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आण्टिठिषिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८२ पडुङ् (पण्ड्) गतौ । पिपण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिपण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिपण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामह । ४ अपिपण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अपिपण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । १ २ ३ धातुरत्नाकर तृतीय भाग ६ पिपण्डिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपण्डिषाञ्चक्रे पिपण्डिषाम्बभूव । ७ पिपण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy