SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 151 ६८३ हुडुङ् (हुण्ड्) संघाते । ६८५ शडुङ् (शण्ड्) रुजायाञ्च । १ जुहुण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिशण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुहुण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शिशण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुहुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशण्डिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अजुहुण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अशिशण्डिषत घेताम् षन्त, षथाः थाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुहुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अशिशण्डिषिष्ट पाताम् पत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि महि। ६ जुहुण्डिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ शिशण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, जुहुण्डिषाम्बभूव जुहुण्डिषामास। शिशण्डिषाञ्चके शिशण्डियामास। ७ जुहुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिशण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जुहुण्डिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। | ८ शिशण्डिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जहण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिशण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अजुहुण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अशिशण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६८४ पिडुङ् (पिण्ड्) संघाते । ६८६ तडुङ् (तण्ड्) ताडने । १ पिपिण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ तितण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपिण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ तितण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पिपिण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ तितण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अपिपिण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अतितण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अपिपिण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अतितण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि ष्महि। ष्वहि महि। ६ पिपिण्डिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, । ६ तितण्डिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे पिपिण्डिषाञ्चक्रे पिपिण्डिषाम्बभूव। कृमहे, तितण्डिषाम्बभूव तितण्डिषामास। ७ पिपिण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ तितण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ पिपिण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ तितण्डिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पिपिण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तितण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिपिण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अतितण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy