SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ५३१ णक्ष (नक्ष) गतौ । १ नानक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ नानक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५३४ सूर्क्ष (सूर्क्ष) अनादरे । १ २ सोसूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सोसूर्क्षयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोसूर्भूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ असोसूर्क्षयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अनानक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५ असोसूर्क्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ नानक्षाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ६ सोसूञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे सोसूम्बभूव सोसूर्क्षामास । ७ सोसूक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सोसूर्क्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे या १० असोसूक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अनानक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । नानक्षाम्बभूव नानक्षामास । ७ नानक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नानक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५३२ वक्ष (वक्ष) रोषे । १ वावक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ वावक्षामास सतुः सुः सिथ सथुः स स सिव सिम वावक्षाञ्चक्रे वावक्षाम्बभूव । ७ वावक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५३२ त्वक्ष (त्वक्ष्) त्वचने । त्वक्षौ ५२७ वद्रूपाणि । Jain Education International 571 ५३५ काक्षु (काड्क्ष्) काङ्क्षायाम्। १ चाकाइक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकाङ्क्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचाकाक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकाङ्क्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ चाकाङ्क्षाम्बभूव वतुः वुः, विथ वधु: व, व विव विम, चाकाङ्क्षाञ्चक्रे चाकाङ्क्षामास । ७ चाकाङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकाङ्क्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । चाकाङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ १० अचाकाङ्क्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy