SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 570 धातुरत्नाकर तृतीय भाग ५२७ त्वक्षौ (त्वक्ष्) तनूकरणे। ५२९ वृक्ष (वृक्ष) गतौ। १ तात्वक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तरीतक्षयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तात्वक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तरीतृक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तात्वक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तरीवृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतात्वक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अतरीतृङ्ख्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अतात्वक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अतरीतृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। | ६ तरीवृक्षामास सतुः सुः सिथ सथुः स स सिव सिम ६ तात्वक्षामास सतुः सुः सिथ सथुः स स सिव सिम | तरीतृक्षाञ्चके तरीतृक्षाम्बभूव । तात्वाक्षाञ्चक्रे तात्वक्षाम्बभूव ।। ७ तरीतृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ तात्वक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तात्वक्षिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तरीतृक्षिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तात्वक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ तरीतक्षिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे १० अतात्वक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतरीतृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५२८ णिक्ष् (निक्ष्) चुम्बने। ५३० स्तृक्ष (स्तृक्ष) गतौ। १ नेनिष्क्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तरीस्तक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिक्ष्येत याताम् रन, था: याथाम ध्वम, य वहि महि। २ तरीस्तृक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तरीस्तृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अनेनिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतरीस्तृक्ष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, ढवम् । ५ अतरास्तृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। - षि ष्वहि, महि। ६ नेनिक्षाम्बभूव वतः वः, विथ वथः व. व विव विम | ६ तरीस्तृक्षाञ्चक्रे जाते क्रिरे कृषे काथे कृढवे के कवहे कमहे नेनिक्षाञ्चके नेनिक्षामास । तरीस्तृक्षाम्बभूव तरीस्तृक्षामास । ७ नेनिक्षिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। | ७ तरीस्तृक्षिपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ नेनिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तरीस्तृक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नेनिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तरीस्तक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ध्यामहे । ष्यामहे । १० अनेनिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतरीस्तृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy