SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 459 ५ अतितानयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ मिमानयिषिष्यति त: न्ति, सि थ: थ, मिमानयिषिष्यामि वः षिष्म। मः। ६ तितानयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अमिमानयिषिष्यत् ताम् न, : तम् त म् अमिमानयिषिष्याव तितानयिषाञ्चकार तितानयिषाम्बभूव। म। . ७ तितानयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे मिमानयिस्थाने मिमानिइति ज्ञेयम् । ८ तितानयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १९७१ तपिण् (तप्) दाहे । ९ तितानयिषिष्यति त: न्ति, सि थः थ, तितानयिषिष्यामि वः | १ तितापयिषति त: न्ति, सि थः थ, तितापयिषामि वः मः। मः। १० अतितानयिषिष्यत् ताम् न्, : तम् त म् अतितानयिषिष्याव २ तितापयिषेत् ताम् युः, : तम् त, यम् व म। मा ३ तितापयिषतु/तात् ताम् न्तु, : तात् तम् त, तितापयिषानि व पक्षे तितानयिस्थाने तितनिइति ज्ञेयम् । मा ४ अतितापयिषत् ताम् न, : तम् त, म् अतितापयिषाव म। १ तितंसति त: न्ति, सि थ: थ, तितंसामि वः मः। ५ अतितापयिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व २ तितंसेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ तितंसतु/तात् ताम् न्तु, : तात् तम् त, तितंसानि व म। ४ अतितंसत् ताम् न, : तम् त, म् अतितंसाव म। ६ तितापयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अतितंसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व तितापयिषाञ्चकार तितापयिषाम्बभूव। सिष्म। ७ तितापयिष्यात स्ताम सः.: स्तम स्त, सम स्व स्म। ६ तितंसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ तितापयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । तितंसाञ्चकार तितंसामास। ९ तितापयिषिष्यति त: न्ति, सि थः थ, तितापयिषिष्यामि वः ७ तितस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ तितंसिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितापयिषिष्यत् ताम् न, : तम् त म् अतितापयिषिष्याव ९ तितंसिष्यति त न्ति सि थ: थ, तितंसिष्यामि वः मः। १० अतितंसिष्यत् ताम् न्, : तम् त म् अतितंसिष्याव म। | १ तितपिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १९७० मानण् (मान्) पूजायाम् । २ तितपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ मिमानयिषति त: न्ति, सि थ: थ, मिमानयिषामि वः मः। | ३ तितपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ मिमानयिषेत् ताम् युः, : तम् त, यम् व म। षामहै। ३ मिमानयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमानयिषानि | ४ अतितपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि व म। षामहि। ४ अमिमानयिषत् ताम् न्, : तम् त, म् अमिमानयिषाव म। | ५ अतितपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अमिमानयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ष्वहि महि। षिष्म। ६ तितपिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ मिमानयिषाम्बभूव वतुः वुः, विथ वथः व, व मिमा विम कृमहे, तितपिषाम्बभूव तितपिषामास। मिमानयिषाशकार मिमानयिषामास । | ७ तितपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ मिमानयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमानयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ८ तितपिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy