SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 460 ९ तितपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अतितपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९७२ तृपण् (तृप्) प्रीणने । १ तितर्पयिषति तः न्ति, सि थः थ, तितर्पयिषामि वः मः । २ तितर्पयिषेत् ताम् यु:, : तम् त, यम् व म। ३ तितर्पयिषतु/तात् ताम् न्तु : तात् तम् त, तितर्पयिषानि व म। ४ अतितर्पयिषत् ताम् न् : तम् त, म् अतितर्पयिषाव म ५ अतितर्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम तितर्पयिषाञ्चकार तितर्पयिषामास । ७ तितर्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितर्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितर्पयिषिष्यति तः न्ति, सि थः थ, तितर्पयिषिष्यामि वः मः । १० अतितर्पयिषिष्यत् ताम् न् : तम् तम् अतितर्पयिषिष्याव म। पक्षे तितर्पयिस्थाने तितर्पिइति ज्ञेयम् । १९७३ आप्लृण् (अप्) लम्भने । १ आपिपयिषति तः न्ति, सि थः थ, आपिपयिषामि वः मः । २ आपिपयिषेत् ताम् यु:, : तम् त, यम् व म ३ आपिपयिषतु/तात् ताम् न्तु : तात् तम् त, आपिपयिषानि व म। ४ आपिपयिषत् ताम् न् : तम् त, म् आपिपयिषाव म । ५ आपिपयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ आपिपयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम आपिपयिषाञ्चकार आपिपयिषामास । ७ आपिपयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ आपिपयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ आपिपयिषिष्यति तः न्ति, सि थः थ, आपिपयिषिष्यामि वः मः । १० आपिपयिषिष्यत् ताम् न् : तम् तम् आपिपयिषिष्याव म। Jain Education International धातुरत्नाकर तृतीय भाग पक्षे आपिपयिस्थाने आपिपिइति ज्ञेयम् । १९७४ दृभैण् (दृभ्) भये । १ दिदर्भयिषति तः न्ति, सि थः थ, दिदर्भयिषामि वः मः । २ दिदर्भयिषेत् ताम् युः, तम् त, यम् व म ३ दिदर्भयिषतु/तात् ताम् न्तु : तात् तम् त, दिदर्भयिषानि व म। ४ अदिदर्भयिषत् ताम् न् : तम् त, म् अदिदर्भयिषाव म । ५ अदिदर्भयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदर्भयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदर्भयिषाञ्चकार दिदर्भयिषाम्बभूव । ७ दिदर्भयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदर्भयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्भयिषिष्यति तः न्ति, सि थः थ, दिदर्भयिषिष्यामि वः मः । १० अदिदर्भयिषिष्यत् ताम् न् : तम् तम् अदिदर्भयिषिष्याव म। पक्षे दिदर्भयिस्थाने दिदर्भिइति ज्ञेयम् । १९७५ ईरण् (ई) क्षेपे । १ ईरिरयिषति तः न्ति, सि थः थ, ईरिरयिषामि वः मः । २ ईरिरयिषेत् ताम् यु:, : तम् त, यम् व म ३ ईरिरयिषतु /तात् ताम् न्तु म। ४ ऐरिरयिषत् ताम् नू : तम् त, म् ऐरिरयिषाव म । ५. ऐरिरयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, ईरिरयिषानि व ६ ईरिरयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ईरिरयिषाञ्चकार ईरिरयिषाम्बभूव । ७ ईरिरयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ईरिरयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईरिरयिषिष्यति तः न्ति, सि थः थ, ईरिरयिषिष्यामि वः For Private & Personal Use Only मः । १० ऐरिरयिषिष्यत् ताम् न् : तम् तम् ऐरिरयिषिष्याव म । पक्षे रिरयिइति स्थाने रिरइति ज्ञेयम् । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy