SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ 722 ८ जोजुनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजुनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोजुनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७१ शुनत् (शुन्) गतौ । १ शोशुन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शोशुन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शोशुन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै यै 1 ६ शोशुनामास सतुः सुः सिथ सधुः स स सिव सिम शोनाञ्चक्रे शोनाम्बभूव । ७ शोशुनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशुनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशुनिष्यते येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशुनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७३ रिफत् (रिफ्) कथनयुद्ध हिंसादानेषु । १ रेरिफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरिफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरिफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अशोशुन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अरेरिफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोशुनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अरेरिफिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ६ रेरिफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे रिफाम्बभूव रेरिफामास । १२७२ छुपंत् (छुप्) स्पर्शे । १ चोच्छुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोच्छुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोच्छुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अचोच्छुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ चोच्छुपामास सतुः सुः सिथ सधुः स स सिव सिम चोच्छुपाम्बभूव चोच्छुपाञ्चक्रे । ७ चोच्छुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोच्छुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्छुपिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोच्छुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ अचोच्छुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ५ Jain Education International धातुरत्नाकर तृतीय भाग ७ रेरिफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरिफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिफिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरिफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७४ तृफत् (तृफ्) तृप्तौ । १ तरीतृफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तरीतृफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ -तरीतृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। २ ४ अतरीतृफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतरीतृफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तरीतृफाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तरीतृफाञ्चक्रे तरीतृफामास । ७ तरीतृफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तरीतृफिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । For Private & Personal Use Only www.jajnelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy