SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) ९ तरीतृफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतरीतृफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७५ तृम्फत् (तृम्फ्) तृप्तौ । तृर्फत् १२७४ वदूपाणि । १२७६ दृफत् (दृफ्) उत्क्लेशे । १ दरीदृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दरीदृफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दरीदृफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। यावहि १२७८ गुफत् (गुफ्) ग्रन्थने । १ जोगुफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगुफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगुफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अजोगुफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोगुफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोगुफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जोगुफाम्बभूव जोगुफामास । Jain Education International ४ अदरीदृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदरीदृफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम् षि ष्वहि ष्महि । ६ दरीदृफामास सतुः सुः सिथ सथुः स स सिव सिम दरीदृफाञ्चक्रे दरीदृफाम्बभूव । ४ अदरीदृभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ दरीदृफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अदरीदृभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ८ दरीदृफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीदृफिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ दरीदृभामास सतुः सुः सिथ सथुः स स सिव सिम दरीदृभाम्बभूव दरीदृभाञ्चक्रे । ७ दरीदृभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । १० अदरीदृफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७७ दृम्फत् (दुम्फ्) उत्क्लेशे दृफत् १२७७ वदूपाणि । ८ दरीदृभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । दरीदृभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अदरीदृभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २१८३ लुभत् (लुभ्) विमोहने। लुभच् १९०८ वदूपाणि । १२८४ कुरत् (कुर्) शब्दे । २ १ चोकूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोकूर्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अचोकूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । 723 ७ जोगुफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोगुफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोगुफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७९ गुम्फत् (गुम्फ्) ग्रन्थने गुफत् १२७८ वदूपाणि । १२८० शुभत् (शुभ) शोभायें। शुम्भ ३४८ वद्रूपाणि । १२८१ शुम्भत् (शुम्भू) शोभार्थे। शुम्भ ३४८ वदूपाणि । १२८२ दृभैत् (दृभ्) ग्रन्थे । २ १ दरीदृभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दरीदृभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दरीदृभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy