SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ 724 धातुरलाकर तृतीय भाग ५ अचोकूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अचोखूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि __षि ष्वहि, महि। यामहि । ६ चोकूराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ___ चोकूराचक्रे चोकूरामास। -षि ष्वहि, महि। ७ चोकूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ६ चोखराशके क्राते क्रिरे कषे क्राथे कदवे के कवहे कमहे वहि, महि। चोखूराम्बभूव चोखूरामास। ८ चोकरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ७ चोखूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ चोकूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | वहि, महि। ष्यामहे । ८ चोखूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अचोकूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चोखरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे घ्यावहि ष्यामहि। ध्यामहे । १२८५ क्षुरत् (क्षुर्) विलेखने। १० अचोखूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ चोखूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ चोखूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२८७ घुरत् (घुर्) भीमार्थशब्दयोः। ३ चोखूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १२८८ पुरत् (पुर) अग्रगमने। यावहै यामहै। १२८९ मुरत् (मुर) संवेष्टने। ४ अचोखूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १ मोमुर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि । २ मोमुर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अचोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ३ मोमुर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै षि ष्वहि, महि। यामहै। ६ चोखूराञ्चक्रे काते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे | ४ अमोमयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ___चोथूराम्बभूव चोथूरामास । यामहि । ७ चोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ५ अमोमुरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् वहि, महि। ___षि ष्वहि, महि। चोक्षुरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ६ मोमुराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ चोरिष्यते ध्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | मोमुराशके मोमुरामास । ध्यामहे । ७ मोमुरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, १० अचोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये महि। ष्यावहि ष्यामहि। | ८ मोमुरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ___ १२८६ खुरत् (खुर्) छेदने। | ९ मोमुरिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १ चोखूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ष्यामहे । २ चोखूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १० अमोमुरिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ३ चोखूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | घ्यावहि ष्यामहि । यावहै यामहै। मुस्थाने मू इति ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy