SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) १२९० सुरत् (सुर्) ऐश्वर्यदीप्तयोः । १ सोसूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सोसूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोसूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ असोसूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असोसूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोसूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सोराम्बभूव सोसूरामास । ७ सोसूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ सोसूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोसूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२९१ स्फरत् (स्फर्) स्फुरणे । १ पास्फयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पास्फर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अपास्फयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ पास्फरामास सतुः सुः सिथ सथुः स स सिव सिम पास्फराम्बभूव पास्फराञ्चक्रे । ७ पास्फरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पास्फरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पास्फरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अपास्फरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Jain Education International १२९२ स्फलत् (स्फल्) स्फुरणे । पास्फल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । १ २ पास्फल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अपास्फल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपास्फलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पास्फलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे पास्फलाम्बभूव पास्फलामास । ७ पास्फलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ५ अपास्फरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ५ 725 ८ पास्फलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पास्फलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपास्फलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२९३ किलत् (किल्) श्वेत्यक्रीडनयोः । २ १ चेकिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चेकिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ चेकिल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचेकिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचेकिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ चेकिलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चेकिलाम्बभूव चेकिलामास । ७ चेकिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चेकिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेकिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy