SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ 721 यडन्तप्रक्रिया (तुदादिगण) ९ मोमुणिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चरीतिता'"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ चरीचूतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अमोमणिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम ये| यामह । १० अचरीचूतिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२६३ कुणत् (कुण्) शब्दोपकरणयोः। १२६७ णुदत् (नुद्) प्रेरणे। १ चोकण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ नोनुद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चोकुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ नोनुद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ नोनुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। ४ अचोकुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अनोनुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अनोनुदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चोकुणामास सतुः सुः सिथ सथुः स स सिव सिम ___ष्वहि, महि। चोकुणाम्बभूव चोकुणाचक्रे । ६ नोनुदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ चोकुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, नोनुदाञ्चके नोनुदामास । महि। ७ नोनुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चोकुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ नोनुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकणिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे । ९ नोनुदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अनोनुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। १२६४ घुणत् (घुण्) भ्रमणे। ६५२ घुणि वद्रूपाणि। | १२६८ षद्लँत् (सद्) अवसादने। षद्लं ८९२ वद्रूपाणि। १२६५ घूर्णत् (घूर्ण) भ्रमणे। ६५३ वद्रूपाणि। १२६९ विधत् (विध्) विधानेव्यधंच् १०६८ वद्रूपाणि। १२६६ चूतैत् (वृत्) हिंसाग्रन्थयोः। १२७० जुनत् (जुन्) गतौ। १ चरीत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोजुन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चरीत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जोजुन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चरीत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जोजुन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचरीच यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोजुन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचरीवृतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजोजुनिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् ष्वहि, महि। षि ष्वहि, ष्महि। ६ चरीचताचक्रे क्राते क्रिरे कृष क्राथे कृदवे के कृवहे | ६ जोजनाम्बभव वतः वः. विथ वथः व, व विव विम, चरीताम्बभूव चरीचतामास । ७ चरीचूतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, |७ जोजनिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | जोजुनाशके जोजुनामास । महि। वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy