SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 720 धातुरत्नाकर तृतीय भाग ९ तरीतृणिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोदूणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। __ष्यामहे । १० अतरीतृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोणिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२५९ मृणत् (मृण) हिंसायाम्। १२६१ पुणत् (पुण) शुभे। १ मरीमृण्यते येते यन्ते, यसे येथ यध्वे ये यावहे यामहे। १ पोपुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमण्येत याताम् रन, था: याथाम ध्वम. य वहि महि। २ पोपुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मरीमृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, यै ३ पोपुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। . यामहै। ४ अमरीमृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोपुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अमरीमृणिष्ट षाताम् षत, ष्ठाः याथाम् ड्वम् ध्वम् षि | ५ अपोपुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहिं, महि। ष्वहि, महि। ६ मरीमृणाञ्चक्रे क्राते किरे कषे क्राथे कढवे के कवहे कमहे | ६ पोपुणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे मरीमृणाम्बभूव मरीमृणामास । पोपुणाम्बभूव पोपुणामास । ७ मरीमृणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पोपुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ पोपुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ मरीमृणिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ पोपुणिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ मरीमृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे । १० अपोपुणिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अमरीमृणिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२६२ मुणत् (मुण) प्रतिज्ञाने। १२६० दूणत् (दण्) गतिकौटिल्ययोश्च। १ मोमुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ दोदण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मोमुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दोद्ण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मोमुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ३ दोदण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै . यामहै। यामहै। ४ अमोमुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदोदूण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यहि पहि। ष्वहि, महि। | ६ मोमुणामास सतुः सुः सिथ सथुः स स सिव सिम ६ दोद्रणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | मोपणाखभव मोमणाशके। दोदूणाम्बभूव दोद्रूणामास ।। | ७ मोमुणिषी ष्ट यास्ताम् ग्न्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ दोदूणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। मोमुणिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ दोणिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy