SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अदिदक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिदक्षिषष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिदक्षिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिदक्षिषाम्बभूव दिदक्षिषामास । ७ दिदक्षिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदक्षिषता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिदक्षिषष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदक्षिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०१३ श्रां (श्रा) पाके । * ४६ वद्रूपाणि । १०१४ स्मृ (स्मृ) आध्याने । स्मृ १८ वद्रूपाणि । १०१५ दृ (दृ) भये । १ दिदरिषति तः न्ति, सि थः थ, दिदरिषामि वः मः । २ दिदरिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदरिषतु / तात् ताम् न्तु : तात् तम् त, दिदरिषाणि वम । ४ अदिदरिषत् ताम् न् : तम् त, म् अदिदरिषाव म । ५ अदिदरिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदरिषाम्बभूव दिदरिषामास । ७ दिदरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदरिषिष्यति तः न्ति, सि थः थ, दिदरिषिष्या मि वः मः । (अदिदरिषिष्याव मा १० अदिदरिषिष्यत् ताम् न् : तम् त म पक्षे दिदरिस्थाने ददीर् दिदरिइति ज्ञेयम् । १०१६ नृ (न्) नये । १ निनरिषति तः न्ति, सि थः थ, निनरिषाभि वः मः । २ निनरिषेत् ताम् युः तम् त, यम् व म ३ निनरिषतु /तात् ताम् न्तु, : तात् तम् त, निनरिषाणि व म। ४ अनिनरिषत् ताम् न् : तम् त, म् अनिनरिषाव म । Jain Education International ५ अनिनरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निरिषाम्बभूव निनरिषामास । ७ निनरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । निनरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ निनरिषिष्यति तः न्ति, सि थः थ, निनरिषिष्या मि वः मः । ( अनिनरिषिष्याव मः १० अनिनरिषिष्यत् ताम् तम् तम पक्षे निनरिस्थाने निनरी निनीइति ज्ञेयम् । 247 १०१७ ष्टक (स्तक्) प्रतीघाते । १ तिस्तकिषति तः न्ति, सि थः थ, तिस्तकिषामि वः मः । २ तिस्तकिषेत् ताम् यु:, : तम् त, यम् व म। ३ तिस्तकिषतु/तात् ताम् न्तु तात् तम् त, तिस्तकिषाणि व ण । ४ अतिस्तकिषत् ताम् न् : तम् त, म् अतिस्तकिषाव म। ५ अतिस्तकिषीत् षिष्टाम् षि: षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्तकिषाञ्चकार तिस्तकिषामास । ७ तिस्तकिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तकिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तकिषिष्यति तः न्ति, सि थः थ; तिस्तकिषिष्यामि वः म: । (अतिस्तकिषिष्याव म । १० अतिस्तकिषिष्यत् ताम् न् : तम् त म १०१८ स्तक (स्तक्) प्रतीघाते । ष्टक १०१७ वद्रूपाणि । १०१९ चक (चक्) तृप्तौ च । १ चिचकिषति तः न्ति, सि थः थ, चिचकिषामि वः मः । २ चिचकिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिचकिषतु /तात् ताम् न्तु : तात् तम् त, चिचकिषाणि व म। ४ अचिचकिषत् ताम् न् : तम् त, म् अचिचकिषाव म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy