SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 248 धातुरत्नाकर तृतीय भाग ५ अचिचकिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व ६ चिकखिषाञ्चकार ऋतः क्र: कर्थ क्रथः क्र. कार कर कव षिष्म। - कृम चिकखिषाम्बभूव चिकखिषामास। ६ चिचकिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ चिकखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम चिचकिषाम्बभूव चिचकिषामास। ८ चिकखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिचकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिकखिषिष्यति त: न्ति, सि थः थ. चिकखिषिष्या मि वः ८ चिचकिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । मः। (अचिकखिषिष्याव म। ९ चिचकिषिष्यति त: न्ति, सि थः थ, चिचकिषिष्या मि वः | १० अचिकखिषिष्यत् ताम् न, : तम् त म मः। (अचिचकिषिष्याव म। १०२२ अग (अग्) अकवत् । १० अचिचकिषिष्यत् ताम् न्, : तम् त म | १ अचिगिषति त: न्ति, सि थः थ, अचिगिषामि वः मः। १०२० अक (अक्) कुटिलायां गतौ। २ अचिगिषेत् ताम् युः, : तम् त, यम् व म। १ अचिकिषति त: न्ति, सि थः थ, अचिकिषामि वः मः।। ३ अचिगिषतु/तात् ताम् न्तु, : तात् तम् त, अचिगिषाणि व २ अचिकिषेत् ताम् युः, : तम् त, यम् व म। ३ अचिकिषतु/तात् ताम् न्तु, : तात् तम् त, अचिकिषाणि व ४ आचिगिषत् ताम् न, : तम् त, म् आचिगिषाव म। ण। | ५ आचिगिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ आचिकिषत् ताम् न्, : तम् त, म् आचिकिषाव म। षिष्म। ५ आचिकिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व | ६ अचिगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्मा अचिगिषाञ्चकार अधिगिषामास । ६ अचिकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ अचिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अचिकिषाञ्चकार अचिकिषामास । ८ अचिगिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ अचिकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ अचिगिषिष्यति त: न्ति, सि थः थ. अचिगिषिष्यामि वः ८ अचिकिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। मः। (आचिगिषिष्याव म। ९ अचिकिषिष्यति त: न्ति, सि थः थ, अचिकिषिष्यामि वः | १० आचिगिषिष्यत् ताम् न्, : तम् त म मः। (आचिकिषिष्याव म। १०२३ रगे (रग्) शङ्कायाम् । १० आचिकिषिष्यत् ताम् न्, : तम् त म १ रिगिष ति त: न्ति, सि थः थ, रिरगिषामि व: मः। १०२१ कखे (कख्) हसने । २ रिरगिषेत् ताम् युः, : तम् त, यम् व म। १ चिकखिषति त: न्ति, सि थः थ, चिकखिषामि वः मः। ३ रिरगिषतु/तात् ताम् न्तु, : तात् तम् त, रिरगिषाणि व म। २ चिकखिषेत् ताम् यु:, : तम् त, यम् व म। ४ अरिरगिषत् ताम् न्, : तम् त, म् अरिरगिषाव म। ३ चिकखिषतु/तात् ताम् न्तु, : तात् तम् त, चिकखिषाणि व ५ अरिरगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। म। ६ रिरगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचिकखिषत् ताम् न्, : तम् त, म् अचिकखिषाव म। रिरगिषाञ्चकार रिरगिषाम्बभूव। ५ अचिकखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ रिरगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ रिरगिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy