SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 249 मा मा ९ रिरगिषिष्य ति त: न्ति, सि थः थ, रिरगिषिष्यामि वः मः। | ३ जिलगिषतु/तात् ताम् न्तु, : तात् तम् त, जिलगिषाणि व (अरिरगिषिष्याव म। १० अरिरगिषिष्यत् ताम् न्, : तम् त म ४ अजिह्लगिषत् ताम् न्, : तम् त, म् अजिह्लगिषाव म। १०२४ लगे (लग्) सङ्गे । ५ अजिगिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व १ लिलगिष ति त: न्ति, सि थ: थ, लिलगिषामि वः मः। षिष्म। २ लिलगिषेत् ताम् युः, : तम् त, यम् व म। ६ जिलगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ लिलगिषतु/तात् ताम् न्तु, : तात् तम् त, लिलगिषाणि व जिह्लगिषाञ्चकार जिह्लगिषाम्बभूव। ७ जिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलिलगिषत् ताम् न्, : तम् त, म् अलिलगिषाव मा ८ जिगिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ५ अलिलगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १ जिगिषिष्य तित: न्ति. सि थ: थ, जिह्वगिषिष्यामि वः षिष्म। मः। (अजिह्नगिषिष्याव म। ६ लिलगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | .. | १० अजिह्लगिषिष्यत् ताम् न्, : तम् त म लिलगिषाञ्चकार लिलगिषाम्बभूव। ७ लिलगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०२७ षगे (सग्) संवरणे । ८ लिलगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ सिसगिषति त: न्ति, सि थः थ, सिसगिषामि वः मः। ९ लिलगिषिष्य तित: न्ति, सि थः थ. लिलगिषिष्यामि वः | २ सिसगिषेत् ताम् युः, : तम् त, यम् व म। मः। (अलिलगिषिष्याव म। ३ सिसगिषत/तात ताम् न्त, : तात तम त. सिसगिषाणि व १० अलिलगिषिष्यत् ताम् न, : तम् त म १०२५ ह्रगे (ह्रग्) संवरणे । ४ असिसगिषत् ताम् न, : तम् त, म असिसगिषाव म। १ जिह्रगिषति त: न्ति, सि थः थ, जिह्रगिषामि वः मः। ५ असिसगिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जिहगिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जिहगिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्रगिषाणि व ण | ६ सिसगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसगिषाम्बभव सिसगिषामास। ४ अजिह्रगिषत् ताम् न, : तम् त, म अजिहगिषाव म। | ७ सिसगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिगिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ सिसगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ सिसगिषिष्यति त: न्ति, सि थः थ, सिसगिषिष्या मि वः ६ जिह्रगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। (असिसगिषिष्याव म। . जिगिषाञ्चकार जिह्रगिषामास । ७ जिह्रगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिसगिषिष्यत् ताम् न्, : तम् त म ८ जिह्रगिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। । १०२८ सगे (सग्) संवरणे । षगे १०२७ वदूपाणि। ९. जिह्वगिषिष्यति त: न्ति, सि थः थ, जिह्रगिषिष्यामि वः | १०२९ ष्ठगे (स्थग्) संवरणे । मः। (अजिह्रगिषिष्याव म। १० अजिह्रगिषिष्यत् ताम् न्, : तम् तम १ तिस्थगिषति त: न्ति, सि थः थ, तिस्थगिषामि वः मः। २ तिस्थगिषेत् ताम् युः, : तम् त, यम् व म। १०२६ ह्रगे (ह्नग्) संवरणे। ३ तिस्थगिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्थगिषाणि व १ जिगिष ति त: न्ति, सि थ: थ, जिलगिषामि वः मः। २ जिलगिषेत् ताम् युः, : तम् त, यम् व म। | ४ अतिस्थगिषत् ताम् न्, : तम् त, म् अतिस्थगिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy