SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 250 धातुरलाकर तृतीय भाग ५ अतिस्थगिषीत् षिष्टाम् षिः पीः षिष्टम् षिष्ट, षिषम् षिष्व | ३ जिहेडिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेडिपाणि व म। षिष्म। ४ अजिहेडिषत् ताम् न, : तम् त, म अजिहेडिषाव म। ६ तिस्थगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५ अजिहेडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व तिस्थगिषाञ्चकार तिस्थगिषामास । षिष्म। ७ तिस्थगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिहेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ तिस्थगिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम जिहेडिषाम्बभूव जिहेडिषामास। ९ तिस्थगिषिष्यति त: न्ति, सि थः थ, तिस्थगिषिष्यामि वः | ७ जिहेडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्थगिषिष्याव म। ८ जिहेडिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अतिस्थगिषिष्यत् ताम् न्, : तम् त म ९ जिहेडिषिष्यति त: न्ति, सि थ: थ, जिहेडिषिष्या मि वः १०३० स्थगे (स्थग्) संवरणे। ठगे १०२९ वद्रूपाणि। मः। (अजिहेडिषिष्याव म। १०३१ वट (वट्) परिभाषणे। वट १७६ वदूपाणि। | १० अजिहेडिषिष्यत् ताम् न्, : तम् त म १०३२ भट (भट्) परिभाषणे। भट १८४ वद्रूपाणि। १०३६ लड (लड्) जिह्वोन्मथने । १०३३ णट (नट) नतौ। णट १८७ वदूपाणि। १ लिलडिषति त: न्ति, सि थः थ, लिलडिषामि वः मः। १०३४ गड (गड्) कम्पने । २ लिलडिषेत् ताम् युः, : तम् त, यम् व म। १ जिगडिषति त: न्ति, सि थः थ, जिगडिषामि वः मः। ३ लिलडिषतु/तात् ताम् न्तु, : तात् तम् त, लिलडिषाणि व २ जिगडिषेत् ताम् युः, : तम् त, यम् व म। ३ जिगडिषत/तात ताम न्त. : तात तम त. जिगडिपाणि व | ४ अलिलडिषत् ताम् न, : तम् त, म् अलिलडिषाव म। ५ अलिलडिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजिगडिषत् ताम् न्, : तम् त, म् अजिगडिषाव म। षिष्म। ५ अजिगडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ लिलडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। लिलडिषामास लिलडिषाञ्चकार । ७ लिलडिष्यात् स्ताम् सः, : स्तम् स्त, सम स्व स्म। ६ जिगडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ लिलडिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम जिगडिषाम्बभूव जिगडिपामास। ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलडिषिष्यामि वः ७ जिगडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अलिलडिषिष्याव म। ८ जिगडिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। | १० अलिलडिषिष्यत् ताम् न्, : तम् त म ९ जिगडिषिष्यति त: न्ति, सि थः थ. जिगडिषिष्या मि वः मः। (अजिगडिषिष्याव म। लत्वे लिललिषतीत्यादि। १० अजिगडिषिष्यत् ताम् न्, : तम् त म १०३७ फण (फण) गतौ । लत्वे जिगलिषतीत्यादि। १ पिफणिषति त: न्ति, सि थः थ, पिफणिषामि वः मः। १०३५ हेड (हेड्) वेष्टने । २ पिफणिषेत् ताम् युः, : तम् त, यम् व म। ३ पिफणिषतु/तात् ताम् न्तु, : तात् तम् त, पिफणिषाणि व १ जिहेडिषति त: न्ति, सि थः थ, जिहेडिषामि वः मः। ण । २ जिहेडिषेत् ताम् युः, : तम् त, यम् व म। | ४ अपिफणिषत् ताम् न, : तम् त, म् अपिफणिषाव म। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy