SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 251 म। ५ अपिफणिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिश्रणिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रणिषाणि व षिष्म। ६ पिफणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ४ अशिश्रणिषत् ताम् न्, : तम् त, म् अशिश्रणिषाव म। पिफणिषामास पिफणिषाञ्चकार । ५ अशिश्रणिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ पिफणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिफणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ६ शिश्रणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ पिफणिषिष्यति त: न्ति, सि थः थ, पिफणिषिष्यामि वः __ कृम शिश्रणिषाम्बभूव शिश्रणिषामास। मः। (अपिफणिषिष्याव म। ७ शिश्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिफणिषिष्यत् ताम् न, : तम् त म ८ शिश्रणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिश्रणिषिष्यति त: न्ति, सि थ: थ, शिश्रणिषिष्या मि वः १०३८ कण (कण्) गतौ। कण २७० वदूपाणि। मः। (अशिश्रणिषिष्याव म। १०३९ रण (रण) गतौ। रण २६० वदूपाणि। १० अशिश्रणिषिष्यत् ताम् न्, : तम् त म १०४० चण (चण) हिंसादानयोश्च। चण २७२ १०४३ स्नथ (स्नथ्) हिंसार्थः। वद्रूपाणि। १ सिस्नथिषति त: न्ति, सि थः थ, सिस्नथिषामि वः मः। १०४१ शण (शण) दाने । २ सिस्नथिषेत् ताम् युः, : तम् त, यम् न म। १ शिशणिषति त: न्ति, सि थः थ. शिशणिषामि वः मः। ३ सिस्नथिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नथिषाणि व ण । २ शिशणिषेत् ताम् युः, : तम् त, यम् व म। ४ असिस्नथिषत् ताम् न, : तम् त, म् असिस्नथिषाव म। ३ शिशणिषतु/तात् ताम् न्तु, : तात् तम् त, शिशणिषाणि व | ५ असिस्नथिषीत् षिष्टाम् षिः षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। ४ अशिशणिषत् ताम् न्, : तम् त, म् अशिशणिषाव म।। ६ सिस्नथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अशिशणिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व सिस्नथिषामास सिस्नथिषाञ्चकार। षिष्म। ७ सिस्नथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | |८ सिस्नथिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। शिशणिषाञ्चकार शिशणिषामास । ९ सिस्नथिषिष्यति त: न्ति, सि थ: थ, सिस्नथिषिष्यामि वः ७ शिशणिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (असिस्नथिषिष्याव म। . ८ शिशणिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० असिस्नथिषिष्यत् ताम् न्, : तम् त म ९ शिशणिषिष्यति त: न्ति, सि थः थ, शिशणिषिष्यामि वः मः। (अशिशणिषिष्याव म। १०४४ क्नथ (क्नथ्) हिंसार्थः। १० अशिशणिषिष्यत् ताम् न, : तम् त म १ चिक्नथिषति त: न्ति, सि थ: थ, चिक्नथिषामि वः मः। २ चिक्नथिषेत् ताम् युः, : तम् त, यम् व म। १०४२ श्रण (श्रण) दाने । ३ चिक्नथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्नथिषाणि व १ शिश्रणिषति त: न्ति, सि थः थ, शिश्रणिषामि वः मः। मा २ शिश्रणिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिक्नथिषत् ताम् न्, : तम् त, म् अचिक्नथिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy