SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 252 धातुरत्नाकर तृतीय भाग ण। ५ अचिक्नथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चिक्लथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चिक्लथिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चिक्नथिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, | ९ चिक्लथिषिष्यति त: न्ति, सि थः थ, चिक्लथिषिष्या मि व: मः। (अचिक्लथिषिष्याव म।। कृम चिक्नथिषाम्बभूव चिक्नथिषामास। ७ चिक्नथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिक्लथिषिष्यत् ताम् न्, : तम् त म ८ चिक्नथिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः।। १०४७ छद (छद्) ऊर्जने। ९ चिक्नथिषिष्यति त: न्ति, सि थः थ, चिक्नथिषिष्या मि वः | १ चिच्छदिषति त: न्ति, सि थ: थ, चिच्छदिषामि व: मः। मः। (अचिक्नथिषिष्याव मा २ चिच्छदिषेत् ताम् युः, : तम् त, यम् व म। १० अचिक्नथिषिष्यत् ताम् न, : तम् त म ३ चिच्छदिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छदिषाणि व ण । १०४५ ऋथ (ऋथ्) हिंसार्थः। ४ अचिच्छदिषत् ताम् न्, : तम् त, म् अचिच्छदिषाव म। १ चिऋथिषति त: न्ति, सि थः थ, चिक्रथिषामि वः मः। ५ अचिच्छदिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिक्रथिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ चिक्रथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रथिषाणि व ६ चिच्छदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्छदिषामास चिच्छदिषाञ्चकार। ४ अचिक्रथिषत् ताम् न्, : तम् त, म् अचिक्रथिषाव म। ७ चिच्छदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिक्रथिषीत षिष्टाम षिः षी: षिष्टम षिष्ट, षिषम षिष्व | ८ चिच्छदिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चिच्छदिषिष्यति त: न्ति, सि थः थ, चिच्छदिषिष्यामि वः ६ चिक्रथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | मः। (अचिच्छदिषिष्याव म। चिक्रथिषामास चिक्रथिषाञ्चकार। १० अचिच्छदिषिष्यत् ताम् न्, : तम् त म ७ चिक्रथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०४८ मदै (मद्) हर्षग्लपनयोः। ८ चिक्रथिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिक्रथिषिष्यति त: न्ति, सि थः थ. चिक्रथिषिष्यामि वः | १ मिमदिषति त: न्ति, सि थ: थ, मिमदिषामि वः मः। मः। (अचिक्रथिषिष्याव म। २ मिमदिषेत् ताम् युः, : तम् त, यम् व म। १० अचिक्रथिषिष्यत् ताम् न्, : तम् त म ३ मिमदिषतु/तात् ताम् न्तु, : तात् तम् त, मिमदिषाणि व म। ४ अमिमदिषत् ताम् न्, : तम् त, म् अमिमदिषाव म। १०४६ क्लथ (क्लथ्) हिंसार्थः। |६. अमिमदिषीत षिष्टाम षिष:. षी: षिष्टम षिष्ट. षिषम षिष्व १ चिक्लथिषति त: न्ति, सि थ: थ, चिक्लथिषामि वः मः। । षिष्म। २ चिक्लथिषेत् ताम् युः, : तम् त, यम् व म। ६ मिमदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ चिक्लथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लथिषाणि कृम मिमदिषाम्बभूव मिमदिषामास। व म। ७ मिमदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचिक्लथिषत् ताम् न, : तम् त, म् अचिक्लथिषाव म। | | ८ मिमदिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अचिक्लथिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ९ मिमदिषिष्यति त: न्ति, सि थः थ, मिमदिषिष्या मि वः षिष्म। मः । (अमिमदिषिष्याव म। ६ चिक्लथिषाञ्चकार ऋतु: क्रुः, कर्थ क्रथुः क्र, कार कर १० अमिमदिषिष्यत् ताम् न, : तम् त म कृव, कृम चिक्लथिषाम्बभूव चिक्लथिषामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy