SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) 253 मा १०४९ ष्टन (स्तन्) शब्दे। स्तन ३२३ वद्रूपाणि। १०५७ ह्मल (ह्मल्) चलने । १०५० स्तन (स्तन्) शब्दे। वट ३२३ वद्रूपाणि। १ जिह्मलिष ति त: न्ति, सि थ: थ, जिह्मलिषामि वः मः। १०५१ ध्वन (ध्वन्) शब्दे। ध्वन ३२५ वद्रूपाणि। २ जिह्यलिषेत् ताम् यु:, : तम् त, यम् व म। १०५२ स्वन (स्वन्) अवतंसे। स्वन ३२७ वद्रूपाणि। ३ जिह्मलिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्मलिषाणि व १०५३ चन (चन्) हिंसायाम्। चन ३२६ वद्रूपाणि। म। १०५४ ज्वर (ज्वर) रोगे। ४ अजिह्मलिषत् ताम् न्, : तम् त, म अजिह्मलिषाव म। १ जिज्वरिषति त: न्ति, सि थः थ, जिज्वरिषामि वः मः। ५ अजिह्मलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जिज्वरिषेत् ताम् युः, : तम् त, यम् व मा . षिष्म। ३ जिज्वरिषतु/तात् ताम् न्तु, : तात् तम् त, जिज्वरिषाणि व ६ जिह्मलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिह्मलिषाकार जिह्मलिषाम्बभूव। ४ अजिज्वरिषत् ताम् न, : तम् त, म् अजिज्वरिषाव म। ७ जिह्मलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिज्वरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ८ जिहालिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ जिज्वरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कत | ९ जिह्मलिषिष्य तित: न्ति, सि थ: थ, जिह्मलिषिष्यामि वः कृम जिज्वरिषाम्बभूव जिज्वरिषामास। मः। (अजिहालिषिष्याव म। ७ जिज्वरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिह्मलिषिष्यत् ताम् न्, : तम् त म ८ जिज्वरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिज्वरिषिष्यति तः न्ति, सि थः थ, जिज्वरिषिष्या मि वः १०५८ ज्वल (ज्वल्) दीप्तौ। ज्वल ९६० वदूपाणि। १०५८ पल (पल्प दाता। पल १५० वपू मः। (अजिज्वरिषिष्याव म। ॥ तृतीयभागे भ्वादिगणः संपूर्णः ।। १० अजिज्वरिषिष्यत् ताम् न, : तम् त म ॥ अथ अदादिगणः ॥ १०५५ चल (चल्) कम्पने। चल ९७२ वद्रूपाणि। १०५६ हल (ह्वल्) चलने । १०५९ अदं (अद्) भक्षणे । १ जिह्वलिषति त: न्ति, सि थ: थ, जिह्वलिषामि वः मः। १ जिघत्स तित: न्ति, सि थः थ, जिघत्सामि वः मः। २ जिह्वलिषेत् ताम् युः, : तम् त, यम् व म। २ जिघत्सेत् ताम् युः, : तम् त, यम् व म। ३ जिह्वलिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्वलिषाणि व ३ जिघत्सतु/तात् ताम् न्तु, : तात् तम् त, जिघत्साणि व म। ४ अजिघत्सत् ताम् न्, : तम् त, म् अजिघत्साव म। ४ अजिह्वलिषत् ताम् न्, : तम् त, म् अजिह्वलिषाव म।। ५ अजिघत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अजिह्वलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ जिघत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ जिह्वलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, जिघत्साशकार जिघत्साम्बभूव। कम जिह्वलिषाम्बभूव जिह्वलिषामास। ७ जिघत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिह्वलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघत्सिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ जिह्वलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिह्वलिषिष्यति त: न्ति, सि थ: थ, जिह्वलिषिष्या मि वः । ९ जिघत्सिष्य ति त: न्ति, सि थः थ, जिघसिष्यामि वः मः। मः। (अजिह्वलिषिष्याव म। (अजिघत्सिष्याव म। १० अजिह्वलिषिष्यत् ताम् न, : तम् त म १० अजिघत्सिष्यत् ताम् न, : तम् त म म। सिष्म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy