SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 254 धातुरत्नाकर तृतीय भाग १०६० प्यां (प्या) भक्षणे । ५ अयियासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व १ पिप्सासति त: न्ति, सि : थ पिप्सासामि वः मः। सिष्म। २ पिप्सासेत ताम् युः, : तम् त, यम् व म। ६ यियामाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ पिप्सासतु/तात् ताम् न्तु, : तात् तम् त, पिप्सासाणि व म। | कृम यियासाम्बभूव यियासामास। ४ अपिप्सासत् ताम् न्, :, तम् त म्, अपिप्सासाव म। ७ यियास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपिप्सासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ८ यियासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। सिष्म। |९ यियासिष्यति त: न्ति, सि थः थ, यियासिष्यामि वः मः। ६ पिप्सासामास सतुः सुः, सिथ सथुः स, स सिव सिम, (अयियासिष्याव म। पिप्सासाञ्चकार पिप्सासाम्बभूव। १० अयियासिष्यत् ताम् न्, : तम् त म ७ पिप्सास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०६३ वाक् (वा) गतिबन्धनयोः। ओवै ४८ वद्रूपाणि। ८ पिप्सासिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १०६४ ष्णांक् (स्त्रा) शौचे। ष्णे ४९ वद्रूपाणि। पिप्सासिष्यति त: न्ति, सि थ: थ, पिप्सासिष्यामि वः मः। १०६५ श्रांक (श्रा) पाके। श्रां ४६ वदूपाणि। (अपिप्सासिष्याव म। १० अपिप्सासिष्यत् ताम् न्, : तम् त म १०६६ द्रांक (द्रा) कुत्सित गतौ। द्रै ३४ वदूपाणि। १०६७ पांक् (पा) रक्षणे। २ वद्रूपाणि। १०६१ भांक् (भा) दीप्तौ । १०६८ लांक (ला) आदाने । १ बिभासति त: न्ति, सि थ: थ. बिभासामि वः मः। २ बिभासेत् ताम् युः, : तम् त, यम् व म। १ लिलासति त: न्ति, सि थ: थ, लिलासाभि वः मः। ३ बिभासतु/तात् ताम् न्तु, : तात् तम् त, बिभासाणि व म। | विभामाणि व म। | २ लिलासेत् ताम् युः, : तम् त, यम् व म। अबिभासत् ताम् न, : तम् त, म अबिभासाव म। ३ लिलासतु/तात् ताम् न्तु, : तात् तम् त, लिलासाणि व म। अबिभासीत् सिष्टाम् सिषः, सीः सिष्टम सिष्ट, सिषम सिष्व | ४ अलिलासत् ताम् न्, : तम् त, म् अलिलासाव म।। सिष्म। ५ अलिलासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व ६ बिभासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिष्म। बिभासाञ्चकार बिभासामास। ६ लिलासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ बिभास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम लिलासाम्बभूव लिलासामास। ८ बिभासिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लिलास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ बिभासिष्यति त: न्ति, सि थः थ, बिभासिष्यामि वः मः। ८ लिलासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। (अबिभासिष्याव म। ९ लिलासिष्यति त: न्ति, सि थ: थ, लिलासिष्यामि वः मः। १० अबिभासिष्यत् ताम् न्, : तम् त म (अलिलासिष्याव म। १० अलिलासिष्यत् ताम् न्, : तम् त म १०६२ यांक (या) प्रापणे। १०६९ रांक् (रा) दाने। रै ३८ वदूपाणि। १ यियासति त: न्ति, सि थ: थ, यियासाभि व: मः। १०७० दांवक् (दा) लवने। दैव २९ वद्रूपाणि। २ यियासेत् ताम् यु:, : तम् त, यम् व म। १०७१ ख्यांक (ख्या) प्रकथने । ३ यियासतु/तात् ताम् न्तु, : तात् तम् त, यियासाणि व म। ४ अयियासत् ताम् न, : तम् त, म् अयियासाव म। १ चिख्यास तित: न्ति, सि थः थ, चिख्यासा मि वः मः। | २ चिख्यासेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy