SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 225 ३ मिमाहिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अजुघुक्षत क्षेताम् क्षन्त क्षथाः क्षेथाम् क्षध्वम् क्षे क्षावहि षामहै। क्षामहि ४ अमिमाहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अजुघुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि षामहि। महि। ५ अमिमाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ जुघुक्षाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, ष्वहि महि। जुधुक्षाम्बभूव जुघुक्षामास। ६ मिमाहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ७ जुघुक्षिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। कृमहे, मिमाहिषाम्बभूव मिमाहिषामास। ... । ८ जुघुक्षिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ मिमाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ९ जुघुक्षिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे महि। ष्यामहे। ८ मिमाहिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अजुघुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ मिमाहिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे। ९३६ श्लक्षी (लक्ष्) भक्षणे । १० अमिमाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। | १ बिभ्लक्षिष ति त: न्ति, सि थः थ, बिल्लक्षिषामि वः मः। २ बिभ्लक्षिषेत् ताम् युः, : तम् त, यम् व म। ९३५ गुहौङ् (गुह्) संवदणे। ३ बिभ्लक्षिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्लक्षिषाणि व १ जुघुक्षति त: न्ति, सि थः थ, जुघुक्षामि व: मः। २ जुघुक्षेत् ताम् युः, : तम् त, यम् व म । ४ अविभ्लक्षिषत् ताम् न, : तम् त, म् अबिभ्लक्षिषाव म। ३ जुघुक्षतु/तात् ताम् न्तु, : तात् तम् त, जुघुक्षाणि व म। ५ अविभ्लक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट. षिषम षिष्व ४ अजुघुक्षत् ताम् न्, : तम् त, म् अजुघुक्षाव म। षिष्म। ५ अजुघुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ६ बिभ्लक्षिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, क्षिष्म। बिभ्लक्षिषाञ्चकार बिभ्लक्षिषाम्बभूव। ६ जुघुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ बिभ्लक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम जुघुक्षाम्बभूव जुघुक्षामास। ८ बिभ्लक्षिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ जुघुझ्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। ९ बिभ्लक्षिषिष्य तित: न्ति, सि थ: थ, बिभ्लक्षिषिष्यामि वः ८ जुघुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अबिभ्लक्षिषिष्याव म। ९ जुघुक्षिष्यति तः न्ति, सि थः थ, जुघुक्षिष्यामि वः मः। / १० अबिभ्लक्षिषिष्यत् ताम् न्, : तम् त म (अजुघुक्षिष्याव म। आत्मनेपद १० अजुघुक्षिष्यत् ताम् न्, : तम् त म १ बिश्लक्षिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। आत्मनेपद २ बिभ्लक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ जुघुक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे। ३ बिश्लक्षिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ जुघुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । षावहै षामहै। ३ जुघुक्षताम् क्षेताम् क्षन्ताम् क्षस्व क्षेथाम् क्षध्वम् : क्षावहै | ४ अबिभ्लक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि क्षामहै। षामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy