SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 224 धातुरलाकर तृतीय भाग षामहै। आत्मनेपद २ दिदासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ असिसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | ३ दिदासिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै २ असिसिषेत याताम् रन, था: याथाम ध्वम. य वहि महि। । षामहै। असिसिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै | ४ अदिदासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ आसिसिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि । ५ अदिदासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ष्वहि ष्महि। षामहि। ६ दिदासिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ५ आसिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि |' कृमहे, दिदासिषाम्बभूव दिदासिषामास। ष्वहि महि। | ७ दिदासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ असिसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे | । महि। कृमहे, असिसिषाम्बभूव असिसिषामास। | ८ दिदासिषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ असिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | १ दिदासिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। ८ असिसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अदिदासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ असिसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे। ९३४ माहग् (माह्) माने । १० आसिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ मिमाहिष ति त: न्ति, सि थः थ, मिमाहिषामि वः मः। २ मिमाहिषेत् ताम् युः, : तम् त, यम् व म। ९३३ दासृग् (दास्) दाने । ३ मिमाहिषतु/तात् ताम् न्तु, : तात् तम् त, मिमाहिषाणि व १ दिदासिष ति तः न्ति, सि थः थ, दिदासिषामि व: मः। म। २ दिदासिषेत् ताम् युः, : तम् त, यम् व म। ४ अमिमाहिषत् ताम् न्, : तम् त, म् अमिमाहिषाव म। ३ दिदासिषतु/तात् ताम् न्तु, : तात् तम् त, दिदासिषाणि व | ५ अमिमाहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अदिदासिषत् ताम् न्, : तम् त, म् अदिदासिषाव म।। ५ अदिदासिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ६ मिमाहिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। मिमाहिषाञ्चकार मिमाहिषाम्बभूव। ६ दिदासिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ मिमाहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। दिदासिषाञ्चकार दिदासिषाम्बभूव। ८ मिमाहिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ दिदासिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमाहिषिष्य ति त: न्ति, सि थः थ, मिमाहिषिष्यामि वः ८ दिदासिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अमिमाहिषिष्याव म। २ दिदासिषिष्य तित: न्ति, सि थः थ, दिदासिषिष्यामि वः | १० अमिमाहिषिष्यत् ताम् न, : तम् त म मः। (अदिदासिषिष्याव म। आत्मनेपद १० अदिदासिषिष्यत् ताम् न्, : तम् त म १ मिमाहिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। आत्मनेपद २ मिमाहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ दिदासिषते षेते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy