SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ६४३ लाघृङ् (लाघ्) सामर्थ्ये I १ लिलाघिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लिलाघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलाघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै। ४ अलिलाघिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अलिलाघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलाधिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, लिलाघिषाञ्चक्रे लिलाघिषाम्बभूव । ७ लिलाघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलाघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलाघिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलाघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । ६४४ द्राघृङ् (द्राघ्) आयासे च । १ दिद्राधिपते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिद्राघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिद्राघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ६४५ श्लाघृङ् (श्लाघ्) कत्थने । २ १ शिश्लाघिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शिश्लाघित याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिश्लाघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिश्लाघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिश्लाघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिश्लाघिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिश्लाघिषाञ्च शिश्लाघिषामास । ७ शिश्लाघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिश्लाघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्लाघिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्लाघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ज्यामहि । ६४६ लोचङ् (लोच्) दर्शने । 141 १ लुलोचिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । लुलोचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ ४ अदिद्राघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अदिद्राघिषिष्ट षाताम् पत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिद्राधिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिद्राघिषाञ्चक्रे दिद्राघिषाम्बभूव । ७ दिद्राघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राघिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिद्राघिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्राघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अलुलोचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अलुलोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ६ लुलोचिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोचिषाम्बभूव लुलोचिषामास । ७ लुलोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलोचिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy