SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 140 ६३९ अघुङ् (अड्य्) गत्याक्षेपे । १ अञ्जिधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ अञ्जिघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अञ्जिघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आञ्जिघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आञ्जिघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ अञ्जिधिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, अञ्जिघिषाम्बभूव अञ्जिधिषामास । ७ अञ्जिघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अञ्जिघिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अञ्जिघिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आञ्जिघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ६४० वघुङ् (वड्य्) गत्याक्षेपे । १ विवङ्घिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवङ्गिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवङ्घिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । ६ विवदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवदिषाञ्चक्रे विवदिषाम्बभूव । ७ विवङ्घिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यह महि । ८ विवद्भिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवङ्गिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ६४१ मघुङ् (मय्) कैतवे च । १ मिमङ्घिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमङ्घिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमङ्घिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ४ अमिमङ्घिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमदिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिषाञ्चक्रे मिडियामास । ७ मिमङ्गिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमङ्किषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिममिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमङ्घिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४२ राघृङ् (राघ्) सामर्थ्ये । रिराधिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । रिराधिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिराधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ २ ३ ४ अरिराधिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिराधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि • वहि ष्महि । ६ रिराधिषाञ्चक्राते क्रिरे कृषे क्राथे कृवे, क्रे कृवहे कृमहे, रिराधिषाम्बभूव रिराधिषामास । ७ रिराधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिराधिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिराधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिराधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy