SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 139 ६३५ सेकृङ् (सेक्) गतौ । ६३७ रघुङ् (र) गतौ । १ सिसेकिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । १ रिरजिषते घेते षन्ते, षसे षेथे षध्वे, घे षावहे षामहे। २ सिसेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ रिरडिवेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिसेकिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, पै षावहै | ३ रिरजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै __षामहै। षामहै। ४ असिसेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अरिरविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिसेकिषिष्ट षाताम् पत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि । ५ न. ध्वम पि ५ अरिरविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि महि। ष्वहि महि। ६ सिसेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम.. ६ रिरविषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कुवहे सिसेकिषाचक्रे सिसेकिषामास। कृमहे, रिरविषाम्बभूव रिरविधामास। ७ सिसेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम. य वहि । ७ रिरविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि महि। महि। ८ सिसेकिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ रिरविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिसेकिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | | ९ रिरविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिसेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | .. | १० अरिरविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६३६ रोकृङ् (स्रक्) गतौ । ६३८ लघुङ् (लय्) गतौ । १ सिकिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। | १ लिलविषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ सिरोकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | | २ लिलवियेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सिरोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | | ३ लिलङ्घिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ असिस्रेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ४ अलिलविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि 'षामहि। षामहि। ५ असिस्रेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ५ | ५ अलिलविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ सिस्रकिषामा स सतः सः, सिथ सथः स, स सिव सिम | ६ लिलविषामा स सतुः सुः, सिथ सथुः स, स सिव सिम. सिरोकिषाञ्चक्रे सिरोकिषाम्बभूव। लिलवियाचक्रे लिलडियाम्बभूव। ७ सिरोकिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि । ७ लिलडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिस्रेकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ लिलविषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिरोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लिलविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिस्रकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अलिलविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy