SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 138 ६३१ मस्क (मस्क्) गतौ । १ मिमस्किषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमस्किषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमस्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अभिमस्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमस्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमस्किषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिमस्किषाञ्चक्रे मिमस्किषामास । ७ मिमस्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ महि । ८ मिमस्किषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मिमस्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमस्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६३२ तिकि ( तिक्) गतौ । १ तितेकिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तितेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तितेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहे । ४ अतितेकिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अतितेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ तितेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, तितेकिषाञ्चक्रे तितेकिषामास । ७ तितेकिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितेकिषिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ तितेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतितेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तितेस्थाने तिति इति ज्ञेयम् । Jain Education International १ टिटेकिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ टिटेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ टिटेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। ४ अटिटेकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अटिटेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ टिटेकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, टिटेकिषाम्बभूव टिटेकिषामास । ७ टिटेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ धातुरत्नाकर तृतीय भाग ६३३ टिकि (टिक्) गतौ । महि । ८ टिटेकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टिटेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अटिटेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे टिटेस्थाने टिटि इति ज्ञेयम् । ६३४ टीकृङ् (टीक्) गतौ । १ टिटीकिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । टिटीकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ टिटीकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अटिटीकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अटिटीकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ टिटीकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, टिटीकिषाम्बभूव टिटीकिषामास । ७ टिटीकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ टिटीकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टिटीकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ५ १० अटिटीकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org,
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy