SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 612 यामहै। धातुरत्नाकर तृतीय भाग ७०८ कबृङ् (कब्) वर्णे। ७१० क्षीबृङ् (क्षीब्) मदे। १ चाकब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेक्षीब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चेक्षीब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्षीब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाकव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्षीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाकबिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. षि ५ अचेक्षीबिष्ट षाताम् षत, ष्ठाः षाथाम् द्दवम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकबाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चेक्षीबाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चाकबाञ्चक्रे चाकबामास । चेक्षीबाम्बभूव चेक्षीबामास । ७ चाकबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चेक्षीबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। चाकबिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ चेक्षीबिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चाकबिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चेक्षीविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अचाकबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्षीबिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७०९ क्लीबृङ् (क्लीब्) आधाष्टये। __७११ शीभृङ् (शीभ) कत्थने। १ चेलीब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ शेशीभ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ चेलीब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शेशीभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चकाव्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावह | ३ शेशीभ्यताम येताम यन्ताम. यस्व येथाम यध्वम.. ये यामहै। यावहै यामहै। ४ अचेलीब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशेशीभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचेलीबिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशेशीभिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ चेलीबामास सतुः सुः सिथ सथुः स स सिव सिम | ६ शेशीभामास सतुः सुः सिथ सथुः स स सिव सिम चेकीबाञ्चक्रे चेलीबाम्बभूव। शेशीभाम्बभूव शेशीभाञ्चक्रे । ७ चेकीबिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ शेशीभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेकीबिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ शेशीभिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चेकीबिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शेशीभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे प्यामहे। ष्यामहे। १० अचेकीबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अशेशीभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy