SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ७१२ वीभृङ् (वीभ्) कत्थने । १ वेवीभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेवीभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेवीभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अवेवीभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेवीभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वेवीभामास सतुः सुः सिथ सथुः स स सिव सिम वेव भाम्बभूव वेवीभाञ्चक्रे । ७ वेवीभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ये वहि महि । ८ भिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ वेवीभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे I १० अवेवीभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ज्ये ष्यावहि ष्यामहि । ७१३ शल्भि (शल्भ) कत्थने । १ शाशलभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाशलभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ शाशभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशाशलभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याहि यामहि । ५ अशाशभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ शाशभामास सतुः सुः सिथ सथुः स स सिव सिम शाशलभाम्बभूव शाशभाञ्चक्रे । ७ शाशभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाशल्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाशभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अशाशभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Jain Education International ७१४ वल्भि (वल्भ) भोजने । २ १ वावलभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वावभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावल्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अवावलभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावभिष्ट षाताम् षर ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ वावभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे वावलभाम्बभूव वावल्भामास । ७ वावल्मिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावल्भिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावभिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 613 ७१५ गल्भि (गल्भ्) धाष्टर्ये । १ जागल्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जागल्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । जागल्भ्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अजागल्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजागभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जागलभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जागलभाञ्चक्रे जागल्भामास । ७ जागभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागल्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागल्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २ ३ ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy