SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 614 ७१६ रेभृङ् (रेभ्) शब्दे । १ रेरेभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ रेरेभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरेभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अरेरेभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरेभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । ६ रेरेभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रेरेभाम्बभूव रेरेभामास । ७ रेरेभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरेभिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ रेरेभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरेभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७१७ रभुङ् (रम्भ) शब्दे । १ रारम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। Jain Education International ७१८ लभुङ् (लम्भ) शब्दे । १ लालम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। धातुरत्नाकर तृतीय भाग ४ अलालम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलालम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालम्भाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालम्भाञ्चक्रे लालम्भामास । ७ लालम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालम्भिता" रौ से साधे ध्वे, हे स्वहे स्महे । ९ लालम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । I १० अलालम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अरारम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अरारम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रारम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रारम्भाम्बभूव रारम्भामास । ७ रारम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारम्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरारम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७१९ ष्टभुङ् (स्तम्भ) स्तम्भे । २ १ तास्तम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तास्तम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्तम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अतास्तम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतास्तम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तास्तम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे तास्तम्भाम्बभूव तास्तम्भामास । ७ तास्तम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तास्तम्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तास्तम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतास्तम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy