SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 615 महि। ७२० स्कभुङ् (स्कम्भ) स्तम्भे। ७२२ जमुङ् (जम्) गात्रविनामे। १ चास्कम्भ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाजभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चास्कम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जाजश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चास्कभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ जाजण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचास्कम्भ्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि | ४ अजाजम्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। यामहि। ५ अचास्कम्भिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि ५ अजाम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चास्कम्भाञ्चके नाते क्रिरे कषे क्राथे कढवे के कवहे कमहे ६ जाजम्भाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, चास्कम्भाम्बभूव चास्कम्भामास । जाजम्भाञ्चके जाजम्मामास । ७ चास्कम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | | ७ जाजम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाजम्भिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ चास्कम्भिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जाजभिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे २ चास्कभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अजाजम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये १० अचास्कम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ७२३ जभैङ् (जभ) गात्रविनामे। जभ ३५० वद्रूपाणि। ७२१ ष्ठभूङ् (स्तभ्) स्तम्भो। १ तोष्टभ्यते येते यन्ते, यसे येथे यध्दे, ये यावहे यामहे। ७२४ जुभुङ् (जृम्भ) गात्रविनामे। १ जरीजृभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोष्टभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जरीजृम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोष्टुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ जरीजृम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतोष्टभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजरीजण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अतोष्टुभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि | ५ अजरीजृम्भिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ध्वहि, महि। ष्वहि, महि। ६ तोष्टभाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ जरीजृम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे जरीजृम्भाम्बभूव जरीजृम्भामास । ___तोष्टभाम्बभूव तोष्टुभामास । ७ जरीजृम्भिधीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ तोष्टुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तोष्टुभिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जरीज़म्भिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ तोष्टभिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जरीजृम्भिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अतोष्टभिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये १० अजरीजृम्भिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ___ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy