SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 616 धातुरत्नाकर तृतीय भाग ७२५ रभिं (रभ्) राभस्ये। ७२७ भामि (भाम्) क्रोधे। १ रारभ्यत येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बाभाम्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ रारभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाभाम्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ रारभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ बाभाम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अबाभाष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाभामिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरारभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, महि। ६ बाभामाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ रारभाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | बाभामाम्बभूव बाभामामास । रारभाम्बभूव रारभामास । ७ बाभामिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । महि। ८ रारभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ बाभामिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ बाभामिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ रारभिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अवाभामिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७२८ क्षमौषि (क्षम्) सहने। ७२६ डुलभिंष् (लम्) प्राप्तौ। १ चंक्षम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चंक्षम्येत याताम रन, धा: याथाम् ध्वम्, य वहि महि। २ लालभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ चंक्षम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ लालभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अचंक्षम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अलालभ्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि। यामहि। ५ अलालभिष्ट षाताम् षत, ष्ठाः षाथाम ढवम ध्वम, षि ५ अचंक्षमिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि प्वहि, महि। ष्वहि, महि। ६ लालभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चंक्षमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे लालभाञ्चके लालभामास । चंक्षमाम्बभूव चंक्षमामास । ७ लालभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ चक्षमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चक्षमिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ लालभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चंक्षमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ लालभिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ध्यामहे। १० अचंक्षमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलालभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy