SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 617 . ७२९ कमूङ् (कम्) कान्तौ। ७३१ पयि (पय्) गतौ। यस्य निरनुनासिकत्वे। १ चङ्कप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पापय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चम्येत याताम् रन, था: याथाम ध्वम, य वहि महि। २ पापय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चकम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ पापय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचङ्कभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपापय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। अचङ्कमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि | ५ अपापयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्वहि, महि। षि ष्वहि, महि। ६ चङ्कमाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कवहे कमहे | ६ पापयाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चङ्कमाम्बभूव चङ्कमामास । पापयाम्बभूव पापयामास । ७ चङ्कमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि. महि। । ७ पापयिषाष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम य वहि ८ चङ्कमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। १ चडमिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ये व्यावहे |८ पापयिता" रा रः, से साथ ध्व, ह स्वह स्मह। | ९ पापयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचङ्कमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपापयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। ७३० वयि (वय) गतौ। यस्य निरनुनासिकत्वे। सानुनासिकत्वे तु पम्पयते।। १ वावय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७३२ मयि (मय) गतौ। यस्य निरनुनासिकत्वे। २ वावय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ मामय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ३ वावय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ मामय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ मामय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ४ अवावय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अमामय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अवावयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | यामहि। षि ष्वहि, महि। | ५ अमामयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ६ वावयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्वहि, महि । वावयाञ्चके वावयामास । ६ मामयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ वावयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | मामयाम्बभूव मामयामास । महि। ७ मामयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ वावयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ वावयिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे |८ मामयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मामयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अवावयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु वंवत्रूयते। सानुनासिकत्वे तु मम्मय्यते। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy