SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 618 धातुरत्नाकर तृतीय भाग ७३३ नयि (नय) गतौ। यस्य निरनुनासिकत्वे। ७३५ रयि (रय) गतौ। यस्य निरनुनासिकत्वे। १ नानय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नानय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ रारय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अनानय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अनानयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अरारयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि षि प्वहि, महि। __ष्वहि, महि। ६ नानयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रारयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे नानयाञ्चके नानयामास । रारयाम्बभूव रारयामास । ७ नानयिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् दवम् य वहि | ७ रारयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ नानयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ रारयिता" रौरः, से साथे ध्वे. हे स्वहे स्महे। ९ नानयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ रारयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। __ष्यामहे। १० अनानयिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये | १० अरारयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु नन्नय्यते। सानुनासिकत्वे तु रंरय्यते। ७३४ चयि (चय) गतौ। यस्य निरनुनासिकत्वे। । ७३६ तयि (तय्) रक्षणे व यस्य निरनुनासिकत्वे। १ चाचय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातय्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ चाचय्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। २ तातय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाचय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तातय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचाचय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतातय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाचयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ध्वम दवम | ५ अतातयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। -षि ष्वहि, महि। ६ चाचयाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | | ६ तातयाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चाचयाम्बभूव चाचयामास । तातयाम्बभूव ताचयाभामास । ७ चाचयिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् ढ्वम् य वहि ७ तातयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि। महि। ८ चाचयिता''रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ तातयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चाचयिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ष्ये व्यावहे | ९ तातयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अचाचयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये १० अतातयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु चञ्चय्यते। ७३७ णयि (नय्) रक्षणे च। नयि ७३३ वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy