SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ७०२ रेपृङ् (रेप्) गतौ । १ रेरेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरेप्येत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ रेरेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ७०४ त्रपौषि (त्रप्) लज्जायाम्। १ तात्रप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तात्रप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तात्रप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव है यामहै। ४ ४ अरेरेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतात्रय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ५ अतात्रपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अरेरेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रेरेपामास सतुः सुः सिथ सथुः स स सिव सिम रेरेपाम्बभूव रेरेपाञ्चक्रे । याव ७ रेरेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरेपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रेरेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०३ लेपृङ् (लेप्) गतौ । १ लेलेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेलेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ४ अलेलेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेलेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लेलेपामास सतुः सुः सिथ सथुः स स सिव सिम लेपाम्बभूव लेलेपाञ्च । ७ लेलेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलेपिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ लेलेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International 611 ६ तात्रपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तात्रपाञ्चक्रे तात्रपामास । ७ तात्रपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तात्रपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ तात्रपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्रपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०५ गुपि (गुप्) गोपनकुत्सनयोः गुपौ ३०४ वद्रूपाणि । । ७०६ रबुङ् (रम्ब्) शब्दे । रबु ३३८वद्रूपाणि । ७०७ लबुङ् (लम्बू) अवसंत्रने च । २ १ लालम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लालम्ब्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । लालम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। १३ ४ अलालम्ब्य येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलालम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालम्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालम्बाञ्चक्रे लालम्बामास । ७ लालम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालम्बिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । लालम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अलालम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy