SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 610 ६९८ गेपृङ् (गेप्) चलने । १ जेगेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेगेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेगेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजेगेष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजेगेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेगेपामास सतुः सुः सिथ सधुः स स सिव सिम जेगेपाम्बभूव जेगेपाञ्चक्रे । 1. ७ जेगेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेगेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेगेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९९ कपुङ् (कम्प्) चलने । १ चाकम्प्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकम्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकम्प्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है 1 ४ अचाकम्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकम्पिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ चाकम्पाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेकेपाञ्चक्रे चाकम्पामास । ७ चाकपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकम्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकम्पिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचाकम्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Jain Education International ७०० ग्लेपृङ् (ग्लेप्) दैन्ये च । १ जेग्लेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेग्लेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेग्लेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अजेग्लेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । धातुरत्नाकर तृतीय भाग ५ अजेग्लेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेग्लेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेग्लेपाञ्चक्रे जेग्लेपामास । ७ जेग्लेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेग्लेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेग्लेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेग्लेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०१ मेपृङ् (मेप्) गतौ । मेमेध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमेध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | मेमेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। १ २ ३ ४ अमेमेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यावहै ५ अमेमेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ ८ ९ ६ मेमेपामास सतुः सुः सिथ सथुः स स सिव सिम मेमेपाम्बभूव मेमेपाञ्चक्रे । मेमेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मेमेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ! मेमेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy