SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ६९४ ष्टेपृङ् (स्तेप्) क्षरणे । १ तेष्टेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्टेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्टेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यै यावहै ४ अतेष्टेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेष्टेपिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि । ६ तेष्टेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे तेष्टेपाम्बभूव तेष्टेपामास । ७ तेष्टेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ तेष्टेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्टेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९५ तेपृङ् (तेप्) कम्पने च । १ तेतेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेतेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। महि । ७ तेतेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ६९६ टुवेपृङ् (वेप्) चलने । १ वेवेप्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेवेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वेवेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अवेवेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेवेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । 609 ६ वेवेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेवेपामास वेवेपामास । १ २ ३ यावहै ७ वेवेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेवेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेवेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेवेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९७ केपृङ् (केप्) चलने । चेकेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चेकेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चेकेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ ४ अतेतेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचेकेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतेतेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । अचेकेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेतेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेषाम्बभूव तेतेपामास । यावहै For Private & Personal Use Only ६ चेकेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेकेपाञ्चक्रे चेकेपामास । ७ चेकेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेकेपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चेकेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy