________________
यडन्तप्रक्रिया (भ्वादिगण )
६९४ ष्टेपृङ् (स्तेप्) क्षरणे ।
१ तेष्टेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्टेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्टेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
यै यावहै
४ अतेष्टेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अतेष्टेपिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि ।
६ तेष्टेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे तेष्टेपाम्बभूव तेष्टेपामास ।
७ तेष्टेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ।
८ तेष्टेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ तेष्टेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अतेष्टेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
६९५ तेपृङ् (तेप्) कम्पने च ।
१ तेतेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेतेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
महि ।
७ तेतेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अतेतेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
Jain Education International
६९६ टुवेपृङ् (वेप्) चलने ।
१
वेवेप्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
२
वेवेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि |
३ वेवेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
४ अवेवेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अवेवेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि ।
609
६ वेवेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेवेपामास वेवेपामास ।
१
२
३
यावहै
७ वेवेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेवेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ वेवेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अवेवेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
६९७ केपृङ् (केप्) चलने ।
चेकेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
चेकेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चेकेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
यामहै।
४
४ अतेतेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अचेकेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अतेतेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि ।
अचेकेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ तेतेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेषाम्बभूव तेतेपामास ।
यावहै
For Private & Personal Use Only
६ चेकेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेकेपाञ्चक्रे चेकेपामास ।
७ चेकेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेकेपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ चेकेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचेकेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
www.jainelibrary.org