SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ६९२ तिपृङ् (तिप्) क्षरणे । १ तेतिप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतिप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपम्पन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ४ अतेतिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । I ५ अपम्पनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ अतेतिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, षि ष्वहि ष्महि । ६ तेतिपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतिपाम्बभूव तेतिपामास । 608 ६९० पनि (पन्) स्तुतौ । ९ पम्पन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पम्पन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पम्पन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ६ पम्पनाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पम्पनाञ्चक्रे पम्पनामास I ७ अपम्पनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ पम्पनिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पम्पनिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपम्पनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९१ मानि (मान्) पूजायाम् । १ मामान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामान्येत याताम् रन्, थाः याथाम् ध्वम्, य दहि महि | ३ मामान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अमामान्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमामानिष्ट षाताम् षत, ष्ठाः षाथाम् ढवम् ध्वम् षि ष्वहि, ष्महि । ६ मामानाम्बभूव वतुः वुः, विथ वधु व व विव विम, मामानाञ्चक्रे मामानामास । ७ अमामानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामानिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामानिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामानिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । Jain Education International ७ तेतिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतिपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । महि । ६९३ ष्टिपृङ् (स्तिप्) क्षरणे । १ तेष्ठिप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्ठिप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्ठिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अतेष्ठिप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५. अतेष्ठिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ तेष्ठिपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेष्ठिपाम्बभूव तेष्ठिपामास । ७ तेष्ठिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्ठिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठिपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्ठिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org SI
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy