SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 607 ६८६ बाधृङ् (बाध्) रोटने। ६८८ बधि (बध्) बन्धने। १ बाबाध्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ बाबध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाबध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाबाध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ बाबध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ बाबाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामह। यामहै। | ४ अबाबध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबाबाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि। ५ अबाबधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अबाबाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, ष्मरि। ष्वहि, महि। ६ बाबधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ बाबाधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे बाबधाञ्चके बाबधामास। बाबाधाम्बभूव बाबाधामास। ७ बाबधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ बाबाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ८ बाबधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बाबाधिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बाबधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ बाबाधिष्यते ध्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबाबधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाबाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६८९ नाधृङ् (नाध्) उपतापैश्वर्याशीर्याञ्चासु। ६८७ दधि (दध्) धारणे। १ नानाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नानाध्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। २ दादध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नानाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ दादध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदादध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अनानाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदादधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षे ष्वहि | ५ अनानाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्मरि। ष्वहि, महि। ६ दादधाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ नानाधाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे दादधाम्बभूव दादधामास। ___ नानाधाम्बभूव नानाधामास । ७ दादधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ नानाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दादधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ नानाधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दादधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ नानाधिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदादधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अनानाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy