SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 606 धातुरत्नाकर तृतीय भाग ६८२ पर्दि (प) कुत्सिते शब्द। ६८४ स्पर्धि (स्पर्ध) संघर्षे। १ पापद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ पास्पध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । | २ पास्पयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावह | ३ पास्पर्धयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपास्पयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ५ अपापर्दिष्ट षाताम् षत, ष्टाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहिं, महि। ५ अपास्पर्धिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ पापर्दाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ष्वहे ष्महे। पापर्दाम्बभूव पापर्दामास। ६ पास्पर्धाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ पापर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | पास्पर्धाञ्चके पास्पर्धामास । ८ पापर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ पास्पर्धिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ पापर्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ पास्पर्धिता" सैर.. से साथे ध्वे. हे स्वहे स्महे। ष्यामहे । ९ पास्पर्धिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अपास्पर्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६८३ स्कुदुङ् (स्कुन्द्) आप्रवणे। ष्यावहि ष्यामहि। र ६८५ गाधूङ (गाथ्) प्रतिष्ठालिप्साग्रन्थेषु। १ चोस्कुन्द् यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चोस्कुन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ जागाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चोस्कुन्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै| २ जागाध्येत याताम् रन्, था याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ जागाध्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम, यै ४ अचोस्कन्दयत येताम् यन्त, यथाः येथाम् यध्वम. ये। यावह यामह। यावहि यामहि । ४ अजागाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचोस्कुन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्,ध्वम् षि यामहि ष्वहे ष्महि। ५ अजागाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चोस्कुन्दाञ्चक्रे क्राते क्रिरे कृषे कृषे क्राथे कृट्वे के कृवहे | ष्वहि, ष्महि। कृमहे घोस्कुन्दाम्बभूव चोस्कुन्दामास । ६ जागाधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्व के कृवहे कृमहे ७ चोस्कुन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, जागाधाम्बभूव जागाधामास । महि। ७ जागाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि महि। ८ चोस्कुन्दिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जागाधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चोस्कुन्दिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ जागाधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे । ष्यामहे १० अजोस्कुन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अजागाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy