SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ६७८ गुदि (गुद) क्रीडायाम् । १ जोगुद्यतेयेते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अजोगुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि 1 ५ अजोगुदिष्टषाताम् षत, ष्ठाः षाथाम् ढवम् ध्वम् षि ष्वहि, ष्महि । ६ जोगुदाम्बभूव वतुः वुः, विथ वधु व व विव विम, जोगुदाञ् जोगुदामास । ७ जोगुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ष्ये ष्यावहि ष्यामहि । ८ जोगुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुदिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव प्यामहे 1 १० अजोगुदिष्यत ष्येताम्ष्यन्त ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७९ षूदि (सूद्) क्षरणे । १ सोषूद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सोषूद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सोषूद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ असोषूद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि | ५ असोषूदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सोषूदामास सतुः सुः सिथ सधुः स स सिव स्मि सोषूदाञ्चक्रे सोषूदाम्बभूव । ७ सोषूदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सोषूदिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषूदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असोषूदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ६८० हादि (ह्राद्) शब्दे । १ जाह्लादयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाह्राद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्राद्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अजाहाद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि I ५ अजाहादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 605 ६ जाहादाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमाहे जाह्रादाम्बभूव जाह्रादामास । ७ जाह्रादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाह्रादिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाह्नादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अजाह्नादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८१ ह्लादैङ् (ह्लाद्) सुखे च । १ जाह्लादयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाह्लाद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्लाद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै या है। ४ अजाह्लादयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि 1 अजाह्लादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाह्लादामास सतुः सु सिथ सथुः स स सिव सिम जाह्लादाञ्चक्रे जाह्लादाम्बभूव । ५ ७ जाह्वादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाह्लादिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जाह्वादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे 1 १० अजाह्नादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy