SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 604 ६७४ स्वर्दि (स्व) आस्वादने । १ सास्वद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्वर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावयामहै। यै ४ असास्वत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असास्वर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सास्वर्दामास सतुः सुः सिथ सथुः स स सिव सिम सास्वर्दाञ्चक्रे सास्वर्दाम्बभूव । ७ सास्वर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असास्वर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७५ स्वादि (स्वाद्) आस्वादने । १ सास्वाद्यते येते यन्ते, यसे येथे यध्वं, ये यावहे यामहे । २ सास्वाद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वाद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै धातुरत्नाकर तृतीय भाग ६७६ कुर्दि (कूर्द ) क्रीडायाम् । १ २ चोकूयते येते यन्ते, यसे येथे यध्वें, ये यावहे यामहे । चोकूर्धेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ चोकूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचोकूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकूर्दिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि ष्वहि ष्महि । Jain Education International ६ चोकूर्दामास सतुः सुः सिथ सथुः स स सिव सिम चोकूर्दाम्बभूव चोकूर्दाञ्चक्रे । ७ चोकूर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोकूर्दिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चोकूर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोकूर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७७ गुर्दि (गू) क्रीडायाम् । २ १ जोगूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोगूर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अजोगूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजोगूर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ असास्वाद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असास्वादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ सास्वादाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सास्वदाम्बभूव सास्वादामास । ७ सास्वादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वादिता' " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ जोगूर्दाम्बभूव वतुः वुः, विथः वथुः व व विव विम, जोर्दा जोगूर्दामास । ७ जोगूर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोगूर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगूर्दिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे महे । ये १० अजोगूर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy