SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ६७० मुदि (मुद्) हर्षे । १ मोमुद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अमोमुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ५ ६ मोमुदामास सतुः सुः सिथ सथुः स स सिव सिम मोमुदाम्बभूव मोमुदाञ् । ७ मोमुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अमोमुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७१ ददि (दद्) दाने । १ दादयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ दादद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ६ दाददामास सतुः सुः सिथ सथुः स स सिव सिम दाददाञ्चक्रे दाददाम्बभूव । ७ दाददिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाददिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ९ दाददिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाददिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ६७२ हदिं (हद्) पुरीसोत्सर्गे । १ जाहयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाहद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि | ३ जाहद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। | ४ अजाहत येताम् यन्त, यथा: येथाम् यध्वम्, ये याहि यामहि । अजाहदिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ४ अदादद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदाददिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ जाहदाम्बभूवव वतुः वुः, विथ वधुः व, व विव विम, जाहदाञ्चक्रे जाहदामास । ७ जाहदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाहदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ 603 ६७३ ष्वदि (स्वद्) आस्वादने । सास्वयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सास्वद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सास्वद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ असास्वद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असास्वदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सास्वदाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, सास्वदाञ्चक्रे सास्वदामास । ७ सास्वदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वदिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सास्वदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy