SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) ८ चाकल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे तु चङ्कल्यते । ७५४ तेवृङ् (तेव्) देवने । १ तेतेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतेतेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेतेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । असेषेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ तेतेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेवाम्बभूव तेतेवामास । ५ असेषेविष्ट षाताम् षत, ष्ठाः षाथाम् वम् ध्वम्, दवम् षि ष्वहि ष्महि । ७ तेतेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ६ ८ तेतेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यी यकारस्य सानुनासिकत्वे तातयूयँते । ७५५ देवृङ् (देव्) देवने । १ देदेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २. देदेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ देदेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। Jain Education International ७ देदेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ देदेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देदेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदेदेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे दादयूयँते । ७५६ षेवृङ् (सेव्) सेवने । सेषेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेषेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सेषेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। १ २ ३ ४ 623 ८ ९ सेषेवाम्बभूव वतुः वुः, विथ वधु व व विव विम, सेवाञ्चक्रे सेवेवामास । ७ सेषेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । सेषेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सेषेविष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । यावहै १० असेषेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे सासयूयते । ७५७ सेवृङ् (सेव्) सेवने । ४ अदेदेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । सेसेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेसेव्येत याताम् रन् था: याथाम् ध्वम्, य वहि महि । सेसेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै ५ अदेदेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । यामहै। ४ ६ देदेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे देदेवाम्बभूव देदेवामास । असेसेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy