________________
यडन्तप्रक्रिया (भ्वादिगण)
८ चाकल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ चाकल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचाकल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
सानुनासिकत्वे तु चङ्कल्यते ।
७५४ तेवृङ् (तेव्) देवने ।
१ तेतेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
२ तेतेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
३ तेतेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अतेतेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अतेतेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि ।
असेषेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
६ तेतेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेवाम्बभूव तेतेवामास ।
५
असेषेविष्ट षाताम् षत, ष्ठाः षाथाम् वम् ध्वम्, दवम् षि ष्वहि ष्महि ।
७ तेतेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि ।
६
८ तेतेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ तेतेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अतेतेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यी यकारस्य सानुनासिकत्वे तातयूयँते ।
७५५ देवृङ् (देव्) देवने ।
१ देदेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २. देदेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ देदेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
Jain Education International
७ देदेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि ।
८ देदेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ देदेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अदेदेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यस्य सानुनासिकत्वे दादयूयँते ।
७५६ षेवृङ् (सेव्) सेवने ।
सेषेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
सेषेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सेषेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
१
२
३
४
623
८
९
सेषेवाम्बभूव वतुः वुः, विथ वधु व व विव विम, सेवाञ्चक्रे सेवेवामास ।
७ सेषेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि ।
सेषेविता" रौ रः,
से साथे ध्वे, हे स्वहे स्महे ।
सेषेविष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
यावहै
१० असेषेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
यस्य सानुनासिकत्वे सासयूयते ।
७५७ सेवृङ् (सेव्) सेवने ।
४ अदेदेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
सेसेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
सेसेव्येत याताम् रन् था: याथाम् ध्वम्, य वहि महि । सेसेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
यावहै
५ अदेदेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि ।
यामहै।
४
६ देदेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे देदेवाम्बभूव देदेवामास ।
असेसेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
१
२
३
For Private & Personal Use Only
www.jainelibrary.org