SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ 622 धातुरलाकर तृतीय भाग ७५० भलि (भल्) परिभाषणहिंसादानेषु लस्य । १० अबाभल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये निरनुनासिकत्वे। ष्यावहि ष्यामहि। १ बाभल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। सानुनासिकत्वे तु बम्भलढ्यते। २ बाभल्येत याताम् रन, थाः याथाम् ध्वम, य वहि महि। ७५२ कलि (कल्) शब्दसंख्यानयोः। लस्य ३ बाभल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै निरनुनासिकत्वे। यामहै। १ चाकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अबाभल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ चाकल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि। ३ चाकल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अबाभलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यावहै यामहै। षि ष्वहि, महि। ४ अचाकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ बाभलाञ्चके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे यामहि। बाभलाम्बभूव बाभलामास । ५ अचाकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ७ बाभलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | षि ष्वहि, महि। महि। ८ बाभलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ६ चाकलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ बाभलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे । चाकलाञ्चक्रे चाकलामास । ष्यामहे। ७ चाकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि १० अबाभलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | महि। ष्यावहि ष्यामहि। ८ चाकलिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे सानुनासिकत्वे तु बम्भल्यते। ष्यामहे। ७५१ भल्लि (भल्ल) परिभाषणहिंसादानेषु १० अचाकलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये लयोनिरनुनासिकत्वे। ष्यावहि ष्यामहि। १ बाभल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे। सानुनासिकत्वे तु चङ्कल्यते। २ बाभल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै। ७५३ कल्लि (कल्ल) अशब्दे। लयोनिरनुनासिकत्वे। यावहै यामहै। १ चाकल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अबाभल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २. चाकल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि। ३ चाकल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अबाभल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यावहै यामहै। षि ष्वहि, महि। ४ अचाकल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ बाभल्लाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे यामहि। बाभल्लाम्बभूव बाभल्लामास । ५ अचाकल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ७ बाभल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य | षि ष्वहि, महि। वहि महि। |६ चाकल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ८ बाभल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। चाकल्लाम्बभूव चाकल्लामास । ९ बाभल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ चाकल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य ष्यामहे। वहि महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy