SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 391 ३ चिक्षालयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षालयिषानि | ५ अबिबेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिक्षालयिषत् ताम् न्, : तम् त, म् अचिक्षालयिषाव म। ६ बिबेलयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अचिक्षालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | __बिबेलयिषाञ्चकार बिबेलयिषाम्बभूव। षिष्व षिष्म। ७ बिबेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षालयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ बिबेलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। चिक्षालयिषाञ्चकार चिक्षालयिषामास । | ९ बिबेलयिषिष्यति त: न्ति, सि थः थ, बिबेलयिषिष्यामि वः ७ चिक्षालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मः। (अबिबेलयिषिष्याव म। ८ चिक्षालयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः।- | १० अबिबेलयिषिष्यत् ताम् न, : तम् त म ९ चिक्षालयिषिष्यति त: न्ति, सि थः थ, चिक्षालयिषिष्यामि १६९१ तलण् (तल्) प्रतिष्ठायाम् । व: मः। (अचिक्षालयिषिष्याव म। १० अचिक्षालयिषिष्यत् ताम् न्, : तम् त म १ तितालयिषति त: न्ति, सि थः थ, तितालयिषामि वः मः। २ तितालयिषेत् ताम् युः, : तम् त, यम् व म। १६८९ पुलण् (पुल्) समुच्छ्राये। ३ तितालयिषतु/तात् ताम् न्तु, : तात् तम् त, तितालयिषानि १ पुपोलयिषति त: न्ति, सि थः थ, पुपोलयिषामि वः मः। वमा २ पुपोलयिषेत् ताम् युः, : तम् त, यम् व म। ४ अतितालयिषत् ताम् न, : तम् त, म अतितालयिषाव म। ३ पुपोलयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपोलयिषानि व । ५ अतितालयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व मा षिष्म। ४ अपुपोलयिषत् ताम् न्, : तम् त, म् अपुपोलयिषाव म। ६ तितालयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपुपोलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | तितालयिषाञ्चकार तितालयिषामास । ७ तितालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुपोलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ तितालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम पुपोलयिषाम्बभूव पुपोलयिषामास। ९ तितालयिषिष्यति त: न्ति, सि थः थ, तितालयिषिष्यामि ७ पुपोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वः मः। (अतितालयिषिष्याव म। ८ पपोलयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितालयिषिष्यत् ताम् न, : तम् त म ९ पुपोलयिषिष्यति त: न्ति, सि थः थ, पुपोलयिषिष्यामि वः १६९२ तुलण् (तुल्) उन्मादे । ___मः। (अपुपोलयिषिष्याव म। १ तुतोलयिषति तः न्ति, सि थः थ, तुतोलयिषामि वः मः। १० अपुपोलयिषिष्यत् ताम् न्, : तम् त म २ तुतोलयिषेत् ताम् युः, : तम् त, यम् व म। १६९० बिलण् (बिल्) भेदे । ३ तुतोलयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोलयिषानि व १ बिबेलयिषति त: न्ति, सि थः थ, बिबेलयिषामि वः मः। । म। २ बिबेलयिषेत् ताम् युः, : तम् त, यम् व म । ४ अतुतोलयिषत् ताम् न्, : तम् त, म् अतुतोलयिषाव म। ३ बिबेलयिषतु/तात् ताम् न्तु, : तात् तम् त, बिबेलयिषानि | ५ अतुतोलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व व मा षिष्मा ४ अविबेलयिष त् ताम् न्, : तम् त, म् अबिबेलयिषाव म। | ६ तुतोलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतोलयिषाञ्चकार ततोलयिषामास । षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy