SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 390 धातुरत्नाकर तृतीय भाग १६८४ कुद्गुण (कुन्द्र) अतृतभाषणे । ३ तितेलयिषतु/तात् ताम् न्तु, : तात् तम् त, तितेलयिषानि व १ चुकुन्द्रयिषति त: न्ति, सि थ: थ, चुकन्द्रयिषामि वः मः। ४ अतितेलयिषत् ताम् न्, : तम् त, म् अतितेलयिषाव म। २ चुकुन्द्रयिषेत् ताम् युः, : तम् त, यम् व म । ३ चुकुन्द्रयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुन्द्रयिषानि व ५ अतितेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचुकुन्द्रयिषत् ताम् न्, : तम् त, म् अचुकुन्द्रयिषाव म।। ६ तितेलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचकन्द्रयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व तितेलयिषाञ्चकार तितेलयिषामास । ७ तितेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ तितेलयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुन्द्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ९ तितेलयिषिष्यति त: न्ति, सि थ: थ, तितेलयिषिष्यामि वः चुकुन्द्रयिषाञ्चकार चुकुन्द्रयिषाम्बभूव। मः। (अतितेलयिषिष्याव म। ७ चुकुन्द्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुकुन्द्रयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अतितेलयिषिष्यत् ताम् न्, : तम् त म ९ चुकुन्द्रयिषिष्यति त: न्ति, सि थः थ, चुकुन्द्रयिषिष्यामि वः १६८७ जलण (जल्) अपवारणे। मः। (अचुकुन्द्रयिषिष्याव म। १ जिजालयिषति त: न्ति, सि थ: थ, जिजालयिषामि वः १० अचुकुन्द्रयिषिष्यत् ताम् न्, : तम् त म मः। १६८५ श्वभ्रण (श्वभू) गतौ । २ जिजालयिषेत् ताम् युः, : तम् त, यम् व म । १ शिश्वभ्रयिषति त: न्ति, सि थः थ, शिश्वभ्रयिषामि वः मः। | ३ जिजालयिषतु/तात् ताम् न्तु, : तात् तम् त, जिजालयिषानि व म। २ शिश्वभ्रयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्वभ्रयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वभ्रयिषानि ४ अजिजालयिष त् ताम् न्, : तम् त, म् अजिजालयिषाव व म। ५ अजिजालयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ४ अशिश्वभ्रयिषत् ताम् न्, : तम् त, म् अशिश्वभ्रयिषाव म। षिष्व षिष्म। ५ अशिश्वभ्रयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ जिजालयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, षिष्म। जिजालयिषाञ्चकार जिजालयिषाम्बभूव। ६ शिश्वभ्रयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ७ जिजालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कम शिश्वभ्रयिषाम्बभूव शिश्वभ्रयिषामास। ८ जिजालयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। ७ शिश्वभ्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिजालयिषिष्यति त: न्ति, सि थः थ. जिजालयिषिष्यामि ८ शिश्वभ्रयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अजिजालयिषिष्याव म। ९ शिश्वभ्रयिषिष्यति त: न्ति, सि थः थ, शिश्वभ्रयिषिष्यामि व: मः। (अशिश्वभ्रविषिष्याव म। १० अजिजालयिषिष्यत् ताम् न्, : तम् त म १० अशिश्वभ्रयिषिष्यत् ताम् न्, : तम् त म १६८८ क्षलण् (क्षल्) शौचे । १६८६ तिलण् (तिल्) स्नेहने। १ चिक्षालयिषति त: न्ति, सि थः थ, चिक्षालयिषामि वः मः। १ तितेलयिषति त: न्ति, सि थः थ, तितेलयिषामि वः मः। | २ चिक्षालयिषेत् ताम् यु:, : तम् त, यम् व म। २ तितेलयिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy