SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 389 ९ तुतुम्बयिषिष्यति त: न्ति, सि थः थ, तुतुम्बयिषिष्यामि वः १६८२ व्ययण (व्यय) क्षेपे । मः। (अतुतुम्बयिषिष्याव म। | १ विव्याययिषति त: न्ति, सि थः थ, विव्याययिषामि वः १० अतुतुम्बयिषिष्यत् ताम् न्, : तम् त म मः। १६८० पुर्बण (पु) निकेतने । २. विव्याययिषेत् ताम् युः, : तम् त, यम् व म । १ पुपूर्वयिषति त: न्ति, सि थः थ, पुपूर्वयिषामि वः मः। ३ विव्याययिषतु/तात् ताम् न्तु, : तात् तम् त, २ पुपूर्वयिषेत् ताम् युः, : तम् त, यम् व म। विव्याययिषानि व म।। ३ पुपूर्वयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूर्वयिषानि व ४ अविव्यायविष त् ताम् न्, : तम् त, म् अविव्याययिषाव मा ४ अपुपूर्वयिषत् ताम् न्, : तम् त, म् अपुपूर्वयिषाव म। ५ अविव्याययिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ अपुपूर्वयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म। ६ विव्याययिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ पुपूर्वयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | विव्याययिषाञ्चकार विव्याययिषाम्बभूव। कृम पुपूर्वयिषाम्बभूव पुपूर्वयिषामास। ७ विव्याययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पुपूर्वयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ विव्याययिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ पुपूर्वयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विव्याययिषिष्यति त: न्ति, सि थ: थ, विव्याययिषिष्यामि ९ पुपूर्वयिषिष्यति तः न्ति, सि थः थ, पुपूर्वयिषिष्यामि वः | मः। (अपुपूर्वयिषिष्याव म। व: मः। (अविव्याययिषिष्याव म। १० अपुपूर्वयिषिष्यत् ताम् न, : तम् त म १० अविव्याययिषिष्यत् ताम् न, : तम् त म १६८१ यमण् (यम्) परिवेषणे । १६८३ यत्रुण (यन्त्र्) संकोचने । १ यियामयिषति त: न्ति, सि थः थ, यियामयिषामि वः मः। । १ यियन्त्रयिषति त: न्ति, सि थः थ, यियन्त्रयिषामि वः मः। २ यियामयिषेत् ताम् युः, : तम् त, यम् व म । | २ यियन्त्रयिषेत् ताम् युः, : तम् त, यम् व म। ३ यियामयिषत/तात् ताम् न्त, : तात तम त, यियामयिपानि ३ यियन्त्रयिषतु/तात् ताम् न्तु, : तात् तम् त, यियन्त्रयिषानि व म। व म। ४ अयियामयिष त् ताम् न, : तम् त, म् अयियामयिषाव म। ४ अयियन्त्रयिषत् ताम् न, : तम् त, म् अयियन्त्रयिषाव म। | ५ अयियन्त्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अयियामयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ यियामयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ यियन्त्रयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, यियन्त्रयिषाञ्चकार यियन्त्रयिषामास । यियामयिषाञ्चकार यियामयिषाम्बभूव। ७ यियन्त्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ यियामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ यियन्त्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ यियामयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। | ९ यियन्त्रयिषिष्यति त: न्ति, सि थः थ, यियन्त्रयिषिष्यामि वः ९ यियामयिषिष्यति त: न्ति, सि थ: थ, यियामयिषिष्यामि मः। (अयियन्त्रयिषिष्याव म। व: मः। (अयियामयिषिष्याव म। १० अयियन्त्रयिषिष्यत् ताम् न, : तम् त म १० अयियामयिषिष्यत् ताम् न, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy