SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 388 ४ अडिडिम्बयिषत् ताम् न् : तम् त, म् अडिडिम्बयिषाव म । अडिडिम्बयिषीत् षष्टाम् षिषुः, षीः षिष्टम् षिष्ट, पिषम् पिष्व पिष्म । ५ ६ डिडिम्बयिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, डिडिम्बयिषाञ्चकार डिडिम्बयिषामास । ७ डिडिम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ डिडिम्बयिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडिम्बयिषिष्यति तः न्ति, सि थः थ, डिडिम्बयिषिष्यामि वः मः । (अडिडिम्बयिषिष्याव म । १० अडिडिम्बयिषिष्यत् ताम् न् : तम् त म १६७६ सम्वण् (सम्बू) सम्बन्धे । १ सिसम्बयिषति तः न्ति, सि थः थ, सिसम्बयिषामि वः मः । २ सिसम्बयिषेत् ताम् युः तम् त, यम् व म। ३ सिसम्बयिषतु/तात् ताम् न्तु, : तात् तम् त, सिसम्बयिषानि वम। ४ असिसम्बयिषत् ताम् न्, : तम् त, म् असिसम्बयिषाव म । ५ असिसम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् पिष्व पिष्म । ६ सिसम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसम्बयिषाञ्चकार सिसम्बयिषामास । ७ सिसम्बयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिसम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसम्बयिषिष्यति तः न्ति, सि थः थ, सिसम्बयिषिष्यामि त्रः मः । (असिसम्बयिषिष्याव म। १० असिसम्बयिषिष्यत् ताम् न्, तम् त म १६७७ कुबुण् (कुम्ब्) आच्छादने । १ चुकुम्बयिषति तः न्ति, सि थः थ, चुकुम्बयिषामि वः मः । २ चुकुम्बयिषेत् ताम् युः तम् त, यम् व म । ३ चुकुम्बयिषतु /तात् ताम् न्तु : तात् तम् त, चुकुम्बयिषानि व म। ४ अचुकुम्बयिष त् ताम् न् : तम् त, म् अचुकुम्बयिषाव म । ५ अचुकुम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् विष्ट, षिषम् पिष्व षिष्म । Jain Education International धातुरत्नाकर तृतीय भाग ६ चुकुम्बयिषामास सतु सुः, सिथ सधुः स, स सिव सिम, चुकुम्बयिषाञ्चकार चुकुम्बयिषाम्बभूव । ७ चुकुम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुम्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुम्बयिषिष्यति तः न्ति, सि थः थ, चुकुम्बयिषिष्यामि वः मः । (अचुकुम्बयिषिष्याव म १० अचुकुम्बयिषिष्यत् ताम् न्, : तम् त म १६७८ लुलुण् (लुम्ब्) अदने । १ लुलुम्बयिषति तः न्ति, सि थः थ, लुलुम्बयिषामि वः मः । २ लुलुम्बयिषेत् ताम् यु:, : तम् त, यम् व म। ३ लुलुम्बयिषतु /तात् ताम् न्तु : तात् तम् त, लुलुम्बयिषानि व म। ४ अलुलुम्बयिषत् ताम् न् : तम् त, म् अलुलुम्बयिषाव म। ५ अलुलुम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लुलुम्बयिषाञ्चकार लुलुम्बयिषामास । ७ लुलुम्बयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लुलुम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुम्बयिषिष्यति तः न्ति, सि थः थ, लुलुम्बयिषिष्यामि वः मः । (अलुलुम्वयिषिष्याव म । १० अलुलुम्बयिषिष्यत् ताम् न् : तम् त म म। १६७९ तुबुण् (तुम्बू) अर्दने । १ तुतुम्बयिषति तः न्ति, सि थः थ, तुतुम्बयिषामि वः मः । २ तुतुम्बयिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतुम्बयिषतु /तात् ताम् न्तु, : तात् तम् त, तुतुम्बयिषानि व ४ अतुतुम्बयिषत् ताम् न् : तम् त, म् अतुतुम्बयिषाव म । ५ अतुतुम्बयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतुम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतुम्बयिषाञ्चकार तुतुम्बयिषामास । ७ तुतुम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy